________________
११४
. विविधतीर्थकसे A. D. P. सञ्ज्ञकादशेषु प्रतिलेखयित्रादिसूचका निम्नस्वरूपा उल्लेखा विद्यन्ते ।
A आदर्शस्थ उल्लेख:श्रीमालीवंशमुक्तातः सञ्जातो विवहारिकः । देवा इत्यभिधानस्तत्पत्नी हासलदेव्यभूत् ॥१॥ तयोर्जाता पु(सु)ता एते प्रथमो मांडणाह्वयः। पद्मसिंहो द्वितीयोऽभूत् मालदेवस्तृतीयकः ॥२॥ लिखापितः प्रमोदात्तैस्तीर्थकल्पोऽयमुत्तमः। खकीयमातृपितृणां श्रेयार्थं पुण्यवृद्धये ॥३॥ षट्षष्टिवत्सरे जाते चतुर्दशशताधिके । श्रीविक्रमभूपालात् भाद्रशुद्धजयातिथौ ॥ ४॥ . .
___D आदर्शगत उल्लेख:अकब्बरोवारमणप्रदत्तजगद्गुरुख्यातिधरो बभूव । श्रीहीरसूरिर्विजयं दधानः श्रीवर्द्धमानप्रभुशासनेऽस्मिन् ॥१॥ तदीयपदाम्बरभानुमाली सूरीश्वरः श्रीविजयादिसेनः । तपागणं यः प्रथितं चकार विजित्य भूपालसभे द्विजौघम् ॥२॥ श्रीविजयतिलकसझे सूरिवरे तत्पदे श्रियं श्रयति । वैराग्यवासितान्तःकरणैः शुद्धोपदेशरतैः ॥ ३॥ हैमगुरुवृत्तिकाव्यप्रकाशमणिमुख्यशास्त्रनिष्णातैः । श्रीविजयसेनसूरीश्वरशिष्यै रामविजयबुधैः ॥ ४॥ पञ्चदशलक्षपुस्तकचित्को [शो] ज्ञानभक्तये विहितः। आचन्द्रार्क नन्दतु विज्ञजनैर्वाच्यमानोऽसौ ॥५॥
P आदर्शस्थित उल्लेखः॥ संवत् १५६९ वर्षे चैत्रादौ संवच्छरे । आषाढमासे । शुक्लप्रतिपद्दिने । सोमवासरे । पुनर्वसुनक्षत्रे । वैरिसिंहपुरे । श्रीमालज्ञातीय । बहकटा गोत्रे । महं० जिणदत्तपुत्रप्रवरमासादपौषधशालादि पुण्यकार्यकरण सावधानचित्त । सप्तक्षेत्रसफलकृत निजवित्त । धर्मधुरंधर । महं० भोजा भार्या वइजलदे पुत्र । एकांतदेवगुरुभक्त । श्रीशांतिनाथचरणकमलार्चनासक्त। महं० रायमल भार्या सरसतिपुत्र चिरं० लषणसी महणसी द्वि० भा० करमाई प्रमुष पुत्र परिवारसहितेन महं० रायमलसुश्रावकेण सर्वतीर्थकल्पग्रंथी लेष (ख) यित्वा दत्तः। श्रीखरतरगच्छे । पूज्य म० श्रीजिनभद्रसूरिपदे श्रीजिनचंद्रसूरिशिष्य श्रीजिनेश्वर सूरिशिष्य वा साधुकीर्तिगणीनां समर्पितश्च ॥ सकलसंघस्य शुभं भवतु ॥ कल्याणमस्तु ॥ ७ ॥