________________
ग्रन्थसमाप्तिकथनम्।
६३. ग्रन्थसमाप्तिकथनम् ।
*आदितः सर्वकल्पेषु ग्रन्थमानमजायत । अनुष्टुभां पञ्चत्रिंशच्छती षष्टयधिका स्थिता ॥१॥ कार्थी सजेत्'? किं प्रतिषेधवाचि
पदं ? ब्रवीति प्रथमोपसर्गः। कीहा निशा ? प्राणभृतां प्रियः कः ? को ग्रन्थमेतं' रचयांचकार ? ॥२॥
-जिनप्रभसूरयः । नन्दा-ऽनेकर्प-शक्ति-शीतगुमिते श्रीविक्रमोर्वीपते
वर्षे भाद्रपदस्य मास्थवरजे सौम्ये दशम्यां तिथौ । श्रीहम्मीरमहम्मदे प्रतपति क्ष्मामण्डलाखण्डले __ ग्रन्थोऽयं परिपूर्णतामभजत श्रीयोगिनीपत्तने ॥३॥ तीर्थानां तीर्थभक्तानां कीर्तनेन पवित्रितः। कल्पप्रदीपनामाऽयं ग्रन्थो विजयतां चिरम् ॥ ४॥ ॥ इति श्रीकल्पप्रदीपग्रन्थः समाप्तः ॥
॥ ग्रंथान ३५६०६॥
* P आदर्श निम्नप्रकारेण पाठभेदो लभ्यतेऽस्मिन् पर्छ
आदित [:] सर्वमध्ये (१) कल्पेषु प्रन्यायमिह जानत । अनुष्टुभामष्टयुता दशनप्रमिताः शताः॥
+ C समधिका निमिः, Pa पश्यधिका त्रिभिः। 1A भजेत् ; P सजेत् । 2 Pa °मेते; AC मेकं । 3 Pa मण्डलेऽसण्डले। PaC ३५०३; B ३९६.।