________________
१०८
विविधतीर्थकल्पे विसमग्गहा, संपज्जंति पुनकलत्तमित्त'धणधन्नरज्जसिरीओ ति ।
अंविआमंता इमे'वयवीयमकुलकुल जलहरिहयअकंततत्तपेआई । पणइणियायावसिओ अंबिदेवीइ अह मंतो ॥१॥
धुवभुवण'देवि संबुद्धि पास अंकुस तिलोअ पंचसरा । गहसिहिकुलकलअब्भासिअमायापरपणामपयं ॥२॥ 5 वागुभवं "तिलोअं पाससिणीहाओ तइअवन्नस्स । कूडं च अंबिआए नमु"ति आराहणामंतो ॥ ३ ॥
एवं अन्नेवि अंबादेवीमंता अप्परक्खा-पररक्खा विसया सुमरणाजुग्गा मग्गखेमाइगोअरा य बहवो चिटुंति । ते अ, तहा मंडलाणि अ, इत्थ न भणिआणि गंथवित्थरभएणं ति गुरुमुहाओ नायबाणि । एअं अंबियदेवीकप्पं अविअप्पचित्तवित्तीणं । वायंतसुणताणं पुजंति समीहिआ अत्था ॥ १ ॥
॥ इति श्रीअंबिकादेवीकल्पः समाप्तः ॥ 10
॥ ग्रं० ४७, अ०५॥
-
-
-----
15
६२. पञ्चपरमेष्ठिनमस्कारकल्पः' तथा पुण्यतमं मनं जगत्रितयपावनम् । योगी पञ्चपरमेष्ठिनमस्कार विचिन्तयेत् ॥ १॥ अष्टपत्रे सिताम्भोजे कर्णिकायां कृतस्थितिम् । आधे सप्ताक्षरं मन्नं पवित्रं चिन्तयेहुधः ॥ २॥ सिद्धादिकचतुष्कं च दिपत्रेषु यथाक्रमम् । चूलापदचतुष्कं च विदिक्पश्रेषु चिन्तयेत् ॥ ३ ॥ त्रिशुद्ध्या चिन्तयन्नस्य शतमष्टोत्तरं मुनिः ! भुञ्जानोऽपि स लभते चतुर्थतपसः फलम् ॥ ४ ॥ एतमेव महामन्त्रं समाराध्येह' योगिनः । त्रिलोक्याऽपि महीयन्तेऽधिगताः परमं पदम् ॥ ५॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन समाराध्य तिर्यश्चोऽपि दिवं गताः ॥ ६ ॥ गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा । जपन् शतद्वयं तस्याश्चतुर्थस्यानुयात् फलम् ॥ ७ ॥
॥ इति श्रीपञ्चपरमेष्टिनमस्कारकल्पः॥
1Pa मित्त नास्ति। Pa चय। 3A P°कुल नास्ति । 4 P तत्तणयाई। 5A अंक्या । 6 Ps देवी इह। 7 P भुवगे। 8.A. Pa देव 1 9 Pa वागुभं चिंति। 10 A नमो। 11 B P नास्ति 'पररक्या' *चतुरशी तिमहातीर्थनामसङ्ग्रहकल्पानन्तरम् P सञ्जके आदर्श एष कल्पो लिखितो लभ्यते । अन्यसर्वादशेष्वनुपलम्भादत्र ग्रन्था न्तेऽस्माभिरय स्थापितः।