________________
अम्बिकादेवीकरपः।
१०७ ६१. अम्बिकादेवीकल्पः। सिरिउन्नयंतगिरिसिहर सेहरं पणमिऊण नेमिजिणं । 'कोहंडिदेविकप्पं लिहामि वुटोवएसाओ ॥ १ ॥
अस्थि सुरट्टाविसए धणकणयसंपन्नजणसमिद्धं कोडीनारं नाम नयरं । तत्थ सोमो नाम रिद्धिसमिद्धो छकम्मपरायणो वेआगमपारंगो बंभणो हुत्था । तस्स परिणी अंबिणीनामा महग्यसीलालंकारभूसिअसरीरा आसि । तेसि विसयसुहमणुहवंताणं उप्पन्ना दुवे पुत्ता । पढमो सिद्धो बीओ वुद्ध त्ति । अन्नया समागए पिअरपक्खे भट्ट-5 सोमेणं निमंतिआ बंभणा सद्धदिणे । कत्थ चि ते वेअमुच्चारंति, कत्थ वि आढवंति पिंडप्पयाणं, कत्थ वि होमं करिति, वइसदेवं च । संपाडिआ सालिदालिवंजणपक्कन्न भेअखीरिखंडपमुहा जेमणारा अंविणीए अ । सासुआ पहाणं काउं पयट्टा । तंमि अवसरे एगो साहू मासोववासपारणए तंमि घरे भिक्खट्टा संपत्तो । तं पलोइत्ता हरिसभरनिभरपुलइअंगी उढिआ अंबिणी । पडिलाभिओ. तीए मुणिवरो भत्तिबहुमाणपुर्व अहापवितेहि भत्तपाणेहि । जाव गहिअमिक्खो साहू वलिओ, ताव सासुआ वि पहाऊण रसवईठाणमागया । न पिच्छइ पढमसिहं । तओ तीए कुविआए पुट्ठा 10 बहुआ। तीर जट्ठिए वुत्ते, अंबाडिआ सा अजूए; जहा-पावे ! किमेअं तए कयं ? । अन्ज वि कुलदेवया न पूईआ, अज्ज वि न भुंजाविआ विप्पा, अज्ज वि न भरिआई पिंडाई; अग्गसिहा तए किमत्थं साहुणो दिन्ना ? । तओ तीए भणिओ सबो वि वइअरो सोमभट्टस्स । तेण रुट्टेण अप्पच्छंदिअत्ति निकालिआ गिहाओ सा। परिभवदूमिआ सिद्धं करंगुलीए धरित्ता बुद्धं च कडीए चडावित्ता चलिआ नयराओ बाहिं ! पंथे तिसामिभूएहिं दारएहिं जलं मग्गिआ, जाव सा अंसुजलपुण्णलोअणा संवुत्ता, ताव पुरओ ठिअं सुकसरोवरं तस्सा अणग्घेणं सीलमाहप्पेणं तक्खणं जलपूरिअं15 जायं । पाइआ दो वि सीअलं नीरं । तओ छुहिएहिं भोअणं ममिगआ बालएहिं । पुरओ ठिओ सुक्कसहयारतरू तक्खणं फलिओ। दिन्नाई फलाई अंविणीए तेसिं । जाया ते सुत्था ।
जाव सा चूअच्छायाए वीसमइ ताव जं जायं तं निसामेह । तीए जे बालयाई पढम जेमाविआ तेसिं भुत्तत्तर पत्तलीओ तीए बाहिं उज्झिआओ आसि, ताओ सीलमाहप्पा कंपिअमणाए सासणदेवयाए सोवष्णथालकच्चोलयरूवाओ कयाओ। जे अ उच्छिट्टसित्थकणा भूमीए पडिआ ते मुत्तिआई संपाइआई । अम्मिसिहा य पिढरेसु तहेव दंसिआ 120 एयमच्चुच्चो अं सासुए. दट्टण निवेइअं सोमविप्पस्स । सिटुं च, जहा-वच्छ ! सुलक्खणिआ पइबया य एसा वहू । ता पचाणेहि एअं कुलहरं ति जणणीपेरिओ पच्छायावानलडझंतमाणसो गओ बहुअं वालेउं सोमभट्टो । तीए पिट्टओ आगच्छंतं दिअवरं निअवरं दद्रूण दिसाओ फ्लोईआओ। दिट्ठओ अग्गओ मग्गकूबओ । तओ जिणवर मणे अणुसरिऊण सुपत्तदाणं अणुमोअंतीए अप्पा कूवंमि संपाविओ । सुहज्झवसाणेण पाणे चईऊण उप्पन्ना कोहंडविमाणे सोहम्मकप्पहिढे चउहिं जोअणेहिं अंधिअदेवी नाम महड्डिआ देवी । विमाणनामेणं कोहंडी वि भन्नइ । 25 सोमभट्टेणं वि तीसे महासईए कूवे पडणं द8 अप्पा तत्थेव झंपाविओ । सो अ मरिऊण तत्थेव जाओ देवो । आभिओगिअकम्मुणा सिंहरूवं विउवित्ता तीसे चेव वाहणं जाओ । अन्ने भणंति-अंबिणी रेवयसिहराओ अप्पाणं झंपावित्था, तप्पिट्टओ सोमभट्टो वि तहेव मओ । सेसं तं वेद ।
सा य भगवई चउम्भुआ दाहिणहत्थेसु अंबलुबि पासं च धारेइ । वामहत्थेसु पुण पुत्तं अंकुसं च धारेइ । उत्तत्तकणयसवण्णं च वण्णमुबहइ सरीरे । सिरिनेमिनाहास सासणदेवय त्ति निवसइ रेवइगिरिसिहरे । 30 मउडकुंडलमुत्ताहलहाररयणकंकणनेउराइसवंगीणाभरणरमणिज्जा पूरेइ सम्मदिट्ठीण मणोरहे, निवारेइ विग्यसंघायं । तीए मंतमंडलाईणि' आराहिंताणं भविआणं दीसंति अणेगरूवाओ रिद्धिसिद्धीओ । न पहवंति भूअपिसायसाइणी
_1 Pa °सिहरे । 2 A कोहिडि । 3 P Pa नाम। 4 A अहापसेहिं; B P पक्त्तेहि। 5 A Pa B तिसा। 6 Pa सिहरेसु। 7 Pa मंडणाईगि ।