________________
विविधतीर्थकल्पे कम्मट्ठाएसु । जाव अग्गमंडवे निप्पन्ने तेसिं 'अप्पड्डिअत्तेण दविणविच्चणअसमत्थयाए निअत्तो कम्मट्ठाओ। तो धणि अधिइमावन्ना दो वि परमोवासया । तयणंतरं रयणीए पुणो वि अहिट्टायगसुरेहिं सुमिणे भणिों; जहा--अप्पभाए अलबतेसु काएमु देवस्स अग्गओ दम्माणं सत्थिों पइदिणं पिच्छिस्सह । ते दम्मा चेईअकजे वइयव चि । तेहिं तहेव दिढे, ते दम्मे चित्तूण सेसकम्मट्ठाय कारवेउमाढत्तं । जाव पडिपुण्णा पंच वि मंडवा य, लहुमंडवा य, 5 तिहुअणजण चित्तचमुक्कारकारए । बहुनिप्पन्नंमि चेईअंमि तेसिं पुत्तेहिं चिंतिअं-कत्तो एवं दवं संपज्जइ, जं अविच्छे. एण कम्मट्ठायं उस्सप्पइ ति । अह एगंमि दिणे अइप्पहाए चेव थंभाइअंतरिआ होऊण निहुअं दट्ठमारद्धा । तम्मि दिवसे देवेहिं न पूरिअं दम्माणं सत्थिों आसन्नं च मिच्छरजं नाऊण पयत्तेण आराहिआ वि अहिट्टायगा न पूरिसु दवं ति । ठिओ तदवत्थो चेव चेईअकम्मट्ठाओ । एगारससएस इकासीइसमहिएसु विकमाइवरिसेसु
अइक्कतेसु रायगच्छमंडणसिरिसीलभद्दसूरिपट्टपइट्टिएहिं महावाइदिअंबरगुणचंदविजयपत्तपइटेहिं सिरि10 धम्मघोससूरीहिं पासनाहचेई असिहरे चउविहसंघसमक्खं पइट्ठा किआ । कालंतरेण, कलिकालमाहप्पेणं
केलिप्पिा वंतरा हवंति, अथिरचित्ता य त्ति पमायपरवसेसु अहिट्ठायगेसु सुरताणसाहावदीण भगं मूलबिंब । पुणरवि सावहाणीभूएसु अहिटायगसुरेसु मिच्छरन्नो मिच्छागं च अंधत्तरुहिरवमणाइचमुक्कारा दंसिआ । तओ' सुरताणेण दिन्नं फुरमाणं; जहा-एअस्स देवभवणस्स केणावि भंगो न कायद्यो ति । अन्नं च बिंब किर भयवओ
अहिट्ठायगा न सहति ति संघेण "बिंबंतरं न ठावि । विलंगिअंगस्स वि भगवओ महंताई माहप्पाइं उवलब्भंति । पइव15 रिसं च पोसबहुलदसमीए जम्मकल्लाणयदिणे चाउद्दिसाओ सावयसंघा आगंतूण व्हवण-गीअ-नट्ट-वाइअ-कुसुमाभरणा
रोवण-इंदधयाईहिं मणहरं जत्तामहिमं कुणंता, संघपूआईहिं सासणं पभाविता, निद्दलंति दुसमासमयविलसिआई, विढवंति गुरुरं सुकयसंभारं । इत्थ य चेईए धरणिंद-पउमावई-खित्तवाला अहिहायगा संघस्स
"विग्धपञ्भारं उत्सामिति, पणयलोआणं मणोरहे" अ पूरिति । इत्तो चि थिरपईवहत्थं पुरिसं चेईअमज्झे संचरंत ___ पासंति समाहिअमणा इत्थ रत्तिं वुत्था भविअजणा । एअंमि महातित्थभूए पासनाहे दिढे कलिकुंड-कुकुडेसर20 सिरिपश्चय-संखेसर-सेरीसय-महुरा-बाणारसी-अहिछत्ता-थंभणय-अजाहर-पवरनयर-देव
पट्टण-करहेडय-नागद्दह-सिरिपुर-सामिणि-चारूप-दिपुरी-उज्जेणी-सुद्धदंती-हरिकंसी-लिंबोडयाइठाणवट्टमाणपासनापडिमाणं किरि जत्ता कया हवइ त्ति संपदायपुरिसाणं उवएसो।। इअ फलवद्धिपुरट्टिअपास जिणिंदस्स कप्पमवि"अप्पं । निसुणताणं भवाण होउ कल्लाणनिप्पत्ती ॥ १ ॥
इत्याप्तजनस्य मुखात् किमप्युपादाय संप्रदायलयम् । व्यधित जिनप्रभसूरिः कल्पं फलवर्द्विपार्श्वविभोः ॥ २ ॥ ॥ इति फलवर्द्विपार्श्वनाथकल्पः समाप्तः ॥
॥ ० ५५, अ० २॥
1 Pa C कम। 2 P अप्पिट्टि 3B पभावे । 4 P Pa नास्ति 'बहुमंडवा य'। 5 B Pa.C ततः । 6 B वियं। 7 B°दिसाओ वि। 8BC सुकृत 19 B विधस्स विग्धप। 10 B मणोहरे। 11 Pa कप्पं । 12Pa सूरिभिः।