________________
A. सञ्ज्ञकादर्शप्रान्ते निम्नोद्धृता ग्रन्थगतसर्वकल्पानामनुक्रमणिका लिखिता लभ्यते ।
(१) श्रीशचुंजयकल्पः । ग्रं० १३४। (२८) श्रीनाशिक्यपुरक०।०५९ अ० २७। (२) श्रीरैवतकल्पः ।
(२९) श्रीहरिकंषीपार्श्वनाथः । ग्रं० २५ । (३) श्रीउजयंतस्तवः।
| (३०) श्रीकपर्दियक्षकल्पः । ग्रं० ४२। (४) श्रीउजयंतमहातीर्थकल्पः। (३१) श्रीशुद्धदंतीपार्श्वनाथकल्पः । ग्रं०१८। (५) श्रीरैवतककल्पः । ग्रं० १६१ अक्षर (३२) श्रीअभिनन्दनक० । ०५३ अ०१८॥ २७, चतु:कल्पसंख्या।
(३३) श्रीप्रतिष्ठानकल्पः। ०४७ अ०१८॥ (६)श्रीपार्श्वनाथकल्पः संक्षेपः। ग्रं०९२॥ (३४) श्रीपरसमये सातवाहनकल्पः । ग्रंक (७) श्रीअहिच्छत्राक० । ग्रं० ३६ अ० १२॥ ११६ अ०९।। (८) श्रीअर्बुदकल्पः । ग्रं० ५२ अ० १६ । (३५) श्रीचम्पाकल्पः । ग्रं० ४७ । (९) श्रीमथुराकल्पः । ग्रं० ११३ अ० २९॥ (३६) श्रीपाटलिपुरकल्पः। ग्रं०१२५ अ०१९। (१०) श्रीअश्वावबोधक० । ग्रं०८२ अ०२०। (३७) श्रीश्रावस्तिकल्पः । ग्रं० ४२ । (११) श्रीवैभारकल्पः । ग्रं० ३१ अ० २। (३८) श्रीवाणारसीका ग्रं० ११३ अ०१३ । (१२) श्रीकौशाम्बीकल्पः। ग्रं०१८ अ०२१॥ (३९) श्रीवीरगणधरकल्पः । ग्रं० ६८ अ०। (१३) श्रीअयोध्याकल्पः । नं. ४४ अ०९ (४०) श्रीकोकापार्श्वनाथक० । ०४। (१४) श्रीअपापाकल्पः । ग्रं० १० अ० २१ । (४१) श्रीकोटिशिलातीर्थक०।०२४ अ०६॥ (१५) श्रीकलिकुंडकुकुटेश्वरकल्पः।०३५॥ (४२) श्रीवस्तुपालतेजपालकल्पः । ०५३। (१६) श्रीहस्तिनापुरकल्पः।ग्रं०२४ अ०११। (४३) श्रीचिल्लणपार्श्वनाथकल्पः । ग्रं० ११४ (१७) श्रीसत्यपुरकल्पः । ग्रं०१६१ अ०३। अ० २६ । (१८) श्रीअष्टापदकल्पः। ग्रं० ३० अ० २२। (४४) श्रीटिंपुरीस्तोत्रं । ग्रं० १६ । (१९) श्रीमिथिलातीर्थक०।०२४ अ०१८ (४५) श्रीतीर्थसंग्रहकल्पः।ग्रं०४९ अ०२२॥ (२०) श्रीरत्नपुरतीर्थकल्पः । ग्रं०३२ अ० २३। (४६) श्रीसमवसरणस्तवनं । ग्रं० ४३ । (२१) श्रीअपापाबृहद्दीपोत्सवः । ग्रं० ४१६॥ (४७) श्रीकुडुंगेश्वरपार्श्व०५५ अ०१८। (२२) श्रीकन्यानयनीय । ग्रं०७७ अ०१५। (४८) श्रीव्याघ्रीकल्पः । ग्रं० १४ अ० ४। (२३) श्रीप्रतिष्ठानपत्तन । ग्रं० १९। (४९) श्रीअष्टापदकल्पः । ग्रं० ११८ । (२४) श्रीनन्दीश्वरकल्पः । ग्रं० ४९। (५०) श्रीहस्तिनापुरस्तवनं । ग्रं०२१ अ०१६॥ (२५) श्रीकांपिल्यपुरकल्पः । ग्रं०३३ अ०७।। (५१) श्रीकन्नाणयवीरकल्पः। ग्रं० १०८ । (२६) श्रीअरिष्टनेमिकल्पः । ग्रं०३३ (५२) श्रीकुल्यपाकनमस्कार । ग्रं०१। (२७) श्रीशंखपुरकल्पः । ग्रं० २२ अ० २४१ (५३) श्रीमणिक्कदेवरिषभस्तुतिः । ग्रं०४।