________________
श्रीपुर-अन्तरिक्षपार्श्वनाथ कल्पः ।
१०३
निवो पच्छाहुत्थं पलोइस्सर तत्थेव पडिमा ठाहिर । तओ नरनाहेण तं खड्डुगजलमालोइ (डि) ऊण सा पडिमा लद्धा | तेण तव काउं पडिमा चालिआ । कित्तिअं पि भूमिं गएण रन्ना, किं पडिमा एइ नवि ति सिंहावलोइअं कयं । पडिमा तत्थेव अंतरिक्खे ठिआ । सगडो अभ्गओ हुतं नीसरिओ । रन्ना पडिमा अट्टग अधिईए गते तत्थेव सिरिपुरं नामं नयरं निअनामोवलक्खिअं निवेसिअं; *चेइअं च तहिं कारिअं । तत्थ पडिमा अणेगमहसवपुत्रं ठाविआ । पूएइ तं पुहविपई तिकालं । अज्जवि सा पडिमा तहेव अंतरिक्खे चिट्ठ | पुर्बि किर सवाहडिअं घडं सिरम्मि बहंती 5 नारी पडिमा ए हिट्ठा सीहासणतले संचरिंसु । कालेण भूमिवेगरचडणेण वा मिच्छाइदृसि अकालानुभावेण वा अहो अहो दीसंती जाव संपइ उत्तरमित्तं पडिमाए हिट्टे संचर । पईवप्पा य सीहा सण - भूमिअंतराले दीसह । जया य सा पडिमा सगडमारोविआ तथा अंबादेवी वित्तवालो अ सहेब पडिमा । ऊसगतेण सिद्ध-बुद्धाणं अन्नयरो पुतो अंबा गहिओ । अन्नो अ पच्छा ठिओ । तओ खित्तवालस्स आणत्ती दिन्ना, जहा एस दारओ तर आणेअबो | तेणावि अइउत्ताउलं चलंतेण सो नाणीओ । तओ देवीए टुंगएण मत्थए आहओ | अज्जवि तहेव खित्त- 10 वालसीसे दीसइ । एवं अंबाएवी खित्तवालेहिं सेविजमाणा धरविंद पउमावईहिं च कयपाडिहेरा सा पडिमा भवलोएहिं पूईज्जइ; जत्तिअलोआ य जत्तामहसवं कुणंति । तीए व्हवणसलिलेण सितं पि आरतिअं न विज्झाइ । हवणोदगेण अहिसित्तगत्ताणं दद्द- खस - कुट्टाइरोगा उवसमंति ।
सिरिअंतरिक्वट्टिअपासनाहकप्पे जहासुअं किं पि । सिरिजिणपहसूरीहिं लिहिओ सपरोवयारकए ॥ १ ॥ || इनि अंतरिक्ख (क्ष) पार्श्वनाथकल्पः ||
॥ ग्रं० ४१, अ० ८
इदं वाक्यं Pa आदर्श नास्ति ।
Pa खर°
15