________________
१०२
विविधतीर्थकल्पे यापभावेण 'तण्णयजुअलखंघट्टियसगडारोत्रिअं बिंबं मम्गओ आगच्छइ । दुग्गं मगं लंबित्ता राया संसयं मणे धर्इकिं आगच्छइ नवि ति । तओ सासणदेवीए तिलंगदेसे कोल्लपाकनयरे दक्विणवाणारसि ति पंडिएहिं वणिजमाणे पडिमा ठाविआ। पुधि अइनिम्मलमरगयमणिमयं आसि विबं । चिरकालं खारोअहिनीरसंगेण कठिणंगं जायं 1 एगारसलक्खा असीइ सहस्सा नवसयाई पंचुत्तराई वरिसाई सग्याओ आणिअस्स भगवओ माणिकदेवस्स 5 संवुत्ताई । तत्य राया पवरं पासायं कारवेइ । किं च दुवालसगामे देवपूअर्से देह । तम्मि भयवं अंतरिक्खे ठिओ छसयाई असीआई विक्रमवरिसाई । तओ मिच्छपवेसं नाउं सीहासणे ठिओ । निकंतीए भविआणं लोअणेसु अमयरसं वरिसेई-'किमेसा पडिमा टंकेहिं उक्किन्ना, खाणीओ वा आणि श्रा, किं सप्पिमा घडिआ, बज्जमई वा नीलमणिमई वित्ति न निच्छिज्जइ, रंभाखंभनिभेव दीसेइ । अन्ज विकिर भगवओ हवणोदगेग दीवो पजलइ । *अज्ज वि अंधा हवणमट्टियाए लोयणेसु बंधियाए सलोयणा हवंति । अज वि तित्थाणुभावओ चेइ अमंडवाओ झरंता 10 जलसीअरा जत्तिअजणाणं वत्थाई उल्लिंति । पुरओ सप्पदट्ठो उट्टेइ । एवं अणेगविहपभावभासुरस्स महातित्थम्स
माणिकदेवम्स जत्तामहूसवं पूभं च जे करिति कारविंति अणुमोअंति अ ते इहलोअ-पारलोइअसुसिरिं पाविति । . माणिकदेवकप्पो इअ एसो वण्णिओं समासेणं । सिरिजिणपहसूरीहिं भविआणं कुणा कल्लाणं ॥१॥
॥इति श्रीमाणिक्यदेवतीर्थकल्पः ॥
! अं० ४४, अ०५॥
15
५८. श्रीपुर-अन्तरिक्षपार्श्वनाथकल्पः । पयडपहायनिवासं पासं पणमित्तु सिरिपुराभरणं । कित्तेमि अंतरिक्वट्ठिअतप्पडिमाइ कप्पलवं ॥ १ ॥
पुवं लंकापुरीए दसग्गीवेण अद्धचक्किणा मालि-सुमालिनामाणो निअगा ओलगा केणावि कत्थवि पेसिआ। तेसिं च विमाणारूढाणं नहपहे बच्चंताणं समागया भोयणवेला । फुल्लबद्धएण चिंतिअं-मए ताव अज्ज जिण
पडिमाकरंडिआ ऊसगत्तेण घरे चिसारि 1 एएसिं च दुह बि पुन्नवंताणं देवपूआए अकयाए न कत्थ वि भोअणं । 20 तओ देवयावसरकरंडिअमदटुं महोवरि एए रूसिस्संति ति । तेण विजाबलेण पवित्तवालु आए अहिणवा भाविजिणपासनापडिमा निम्मविआ । मालि-सुमालीहिं तं पूइत्ता भोअणं कयं । तओ तेसु नमग्गे पट्ठिएसुसा पडिमा आसन्नसरोवरजलमझे बडएण निक्खिता । सा य देवयाणुभावेण सरोवरमज्झे अखंडिअरूवा चेव तत्थ द्विआ । कालकमेण तस्स सरोवरस्स जलं अप्पीहूअं । जलभरिअं खडग व दीसइ । तं तओ कालंतरेण विं(चिं?)गउल्लीदेसे
वि(चिं?)गउल्लं नयरं तत्थ सिरपालो नाम नरवई हुत्था । सो अ गाढकोढविहुरिअसबगो अन्नया पारहिहेडं 25 बाहिं गओ । तत्थ पिवासाए लग्गाए तम्मि खड्डुगे कमेणं पत्तो । तत्थ पाणिअं पीअं, मुहं हत्था य पक्खालि आ । तओ
ते अंगावयवा जाया नीरोगा कणयकमलुज्जलच्छाया । तओ वरं गयस्स रन्नो महादेवी तमच्छेरं दट्ठ पुच्छित्था- सामि ! कत्थ वि तुम्हेहिं अज्ज व्हापाइ कयं । रायणा जहहिए वुत्ते देवीए चिंतिअं-अहो । सादिवं ति । बीअदिणे राया तत्थ नीओ ! तीए सवंग पखालिअं । जाओ पुणण्णवसरीरावयवो राया । तओ देवीए बलिपूआइअं काऊण
भणि-जो इत्थ देवयाविसेसो चिट्ठइ सो पयडेउ अप्पाणं । तओ घरं पत्ताए देवीए सुमिणंतरे देवयाए भणिअं30 इत्थ भावितित्थयरपासनापडिमा चिट्ठइ । तस्स पभावेणं रन्नो आरुगं संजायं । एयं च पडिमं सगडे आरोविऊण सत्चदिणजाए तण्णए जुत्तिता आमसुत्ततंतुमित्तरस्सीए रन्ना सयं सारहीहएणं सट्टाणं पइ चालेअबा इमा । जत्थेव
1P) भयजुअल° C भाइय°। 2 Pa कडिणंगे। 3 B लोआण : एतदन्तर्गतः पाठः P आदर्श नास्ति । * P विहायान्यत्र नापलभ्यते वाक्य मिदम् । P आदर्श एक लभ्यते वाक्यमिदम् । 4 पदमिदं नास्ति Pal 5B नास्ति 'सुमालि'। GPa नास्ति पदमेतत् । 7 B खुद्धगं। 8Pa गिल्लिं ।