________________
१०१
कोल्लपाकमाणिक्यदेवतीर्थकरुपः । पत्तु वसुपुज्जु चउदसिहिं सिद्धासए, सावणे बहुलतिइ सिद्धि सेअंसए । सत्तमिहिं गंत चुइ जंमु अट्ठमि नमी, नवमि चुइ कुंथु सिअनीअ सुमई समी ।। १८ ॥ पंचमिहिं जंमुछवि नेमि दिक्खारुई, पास सिवु अट्टमिहिं सुवय पुनिम चुई। भद्दवइसत्तमिहिं संति चुइ ससि सिवे, चवणु अट्टमिहिं सुपासस्स तित्थाहिने ॥ १२ ॥ सुद्धनवमीइ सुविही जिणो निव्वुड, केवली नेमि आसो अमावसि हुउ । पुंनिमासीइ नमि तित्थनाहो चुउ, कुणह मह मंगलं सोमसूरी थुउ ॥ २० ॥ ॥ इति श्री सोमसूरिकृतं]कल्याणिकस्तवनं समाप्तम् ॥
1 ग्रं० काव्य २०॥
५७. कोलपाकमाणिक्यदेवतीर्थकल्पः। सिरिकोल्लपाकपुरवरमंडणमाणिक्कदेवरिसहस्स !
लिहिमो जहासुअं किंचि कप्पमप्पेण गंथेण' ॥ १ ॥ पुर्व किर अट्ठावयनगवरे सिरिभरहेसरेण निभनिअवण्ण-पमाण-संठाणजुत्ताओं सीहनिसिज्जाययणे चटवीसजिणाणं पडिमाओ रयणमईओ कारिआओ । ताओ अमणुआणं अगम्माओ होहिंति त्ति परिभाविअ एगा उसभसामिपडिमा पुढो चेव लोआणुग्गहत्थं तेण चेव कारिआ सच्छमरगयमणिमई; जडाजुअलं खंधेसु, चिबुगे दिवायरो, भालयले चंदो, नाहीए सिवलिंगं । अओ चेव माणिकदेवु त्ति विक्खाया । सा य कालंतरे जत्तागएहिं खेअरेहिं 15 दिवा ! अउबरूवि त्ति विम्हिअमणेहिं विमाणे ठाविऊण वेअडगिरि नीआ दक्खिणसेढीए । तेहिं भत्तिभरभरिअचित्तेहिं पूइज्जइ । अन्नया भमंतेण नारयरिसिणा वेअड्डागएण तं पडिमं दट्टणं पुच्छिा विजाहरा-कुओ एस त्ति ! । तओ तेहिं वुत्तं-अट्ठावयाओ आणिअत्ति । जप्पमिई एसा अम्हेहिं पूइडं पकंता तप्पभिई अम्हे दिणे दिणे बविआ इड्डीए । तं सोउं नारओ सग्गे इंदस्स तप्पडिममाहप्पं कहेइ । इंदेणावि सग्गे आणाविता भत्तीए पूइउमादत्ता, जाव मुणिसुश्वय-नमिनाहाणं अंतरालं । इत्थंतरे लंकाए तेलुक्ककंटओ रावणो उप्पन्नो । तस्स 20 भज्जा मंदोअरी परमसम्मदिट्ठी । तीए तं रयणविबमाहप्पं नारयाओ सोऊण तप्पूअणे गाढामिग्गहो गहिओ । तं वुत्तंतं मुणित्ता महारायरावणेण इंदो आराहिओ । तेणावि तुट्टेण समप्पिआ सा पडिमा महादेवीए । तीए तुवाए तिक्कालं पूइज्जइ 1 अन्नया दसग्गीवेण सीआदेवी अवहरिआ ! मंदोअरीए अणुसिट्टो वि तंन मुंचइ । तओ सुमिणे पडिमाअहिटायगेण रावणविणासो लंकाभंगो अ अक्खिओ मंदोअरीए । तओ तीए बिंबं सायरे खिविरं । तस्थ सुरेहिं पूइज्जइ ।
इओ अ कन्नाडदेसे कल्लाणनयरे संकरो नाम राया जिणभत्तो हुत्था । तत्थ केमावि मिच्छद्दिट्टिणा वंतरेण कुविएण मारी विउबिआ । अदण्णो राया । तं दुखिरं नाउं देवी पउमावई रतिं सुविणे भणइ-जइ महाराय ! रयणायराओ माणिकदेवं निअपुरि आणित्ता पूएसि तो सिर्व होइ । तओ राया सायरपासे गंतूण उववासं करेइ । लवपाहियो संतुट्ठो होऊण पथडी रायाणं भगइ-गिण्हह जहिच्छाए रयणाई । रण्णा विन्नत्तं-न मे स्यणाईएहि कर्ज, मंदोअरीठविअंबिवं देहि ति 1 तओ सुरेण बिंचं कड्डिऊण अप्पिरं रणो; भणिअंच-तुह देसे 30 सुही लोओ होही। परं पंथे गच्छंतस्स जत्थ संसओ होही तत्थेव बिंब ठाहि ति । तओ पत्थियो पत्थिओ ससिन्नो । देव
1 Pa गव्येण । एतदन्तर्गता पंक्तिः पतिता Pa आदर्श। 2P विमलमरगय°13 PaC वेदि। 4 B P तहिं । 5 Pa दिठ्ठीए।