________________
विविध तीर्थकल्पे
५९. स्तम्भनककल्पशिलोञ्छः ।
थंभणयकष्पमझे जं संगहिअं न वित्थरभएण । तं सिरिजिण हसूरी सिलुंछ मिच कं पि' जपेइ ॥ १ ॥
ढंकपत्र्वए रणसी हरायउत्तस्स भोपलनामिअं धूअं रूपलावण्णसंपन्नं दडूण जायाणुरायस्स तं सेवमाणस्स वासुगिणो पुत्ती नागज्जुणो नाम जाओ । सो अ जणएण पुत्तसिणेहमोहिअमणेण सवासिं महोसहीणं फलाई 5 मूलाई दलाई च भुंजाविओ । तप्पभावेण सो महासिद्धीहिं अलंकिओ 'सिद्धपुरिसुति विक्खाओ पुहविं विअरंतो सालाहणरन्नो कलागुरू जाओ । सो अ गयणगामिणिविज्जाअज्झयणत्थं पालित्तयपुरे सिरिपालितायरिए सेवेह | अन्नया भोयणावसरे पायप्पलेवचलेण गयणे उप्पइए पासइ । अट्ठावयाइतित्याणि नर्मसिअ सङ्घाणमुवागयाण तेर्सि पाए पक्खालिऊण सत्तुत्तरसयमहोसहीणं आसायण-वण्ण-गंधाईहिं नामाई निच्छइऊण गुरूवएस विणाव पायलेवं काउं कुक्कुडप्पोउ व उप्पयंतो अवडतडे निवडिओ | वणजज्जरिअंगो गुरूहिं पुट्टो - किमेअं ति ? । तेण 10 जहट्टिए वुत्ते तस्स कोसलचमक्किचित्ता आयरिआ तस्स सिरे पउमहत्थं दाडं भणंति-सट्टि अतंदुलोदगेण ताणि ओसहाणि वट्टित्ता' पायलेवं काउं गयणे वचिज्जासि त्ति । तओ तं सिद्धिं पाविअ परितुट्ठो ।
१०४
पुणो कयावि गुरुमुहाउ सुणेइ, जहा - सिरिपासनाहपुराओ साहिज्जतो सबइत्थी लक्खणोवलक्खि अमहासईविलयाए अ मद्दिज्जंतो रसो कोडिवेही हवइ । तं सोऊण सो पासनाहपडिमं अन्नेसिउमारद्धो । इओ अ बारसमुहविजयदसारेण सिरिनेमिनाहमुहाओ महाइसयं नाऊण रयणमई सिरिपासनाहपडिमा पासार्थमि 15ठविता पूईआ । बारवईदाहाणंतरं समुद्देण पाविआ सा पडिमा तहेव समुद्दमज्झे ठिआ । कालेण कंतीवासिणो धणवइनामस्स संजत्तिअस्स जाणवत्तं देवयाइसयाओ खलिअं । इत्थ जिणबिंबं चिट्ठइ त्ति विवायाए निच्छिभं । नाविए तत्थ पक्खिविअ सत्तहिं आमतंतूहिं संदाणिअ उद्धरिआ पडिमा । निअनयरीए नेऊण पासायनि ठाविआ । चिंताइरित्तलाभपहिट्टेण पूइज्जइ पइदिणं । तओ सबाइसाइ तं बिंबं नाऊण नागज्जुणो सिद्धरससिद्धिनिमित्तं अवहरिऊण सेडीनईए तडे ठाविंसु । तस्स पुरओ रससाहणत्थं सिरिसालवाहणरन्नो चंदलेहाभिहाणिं महासदं देविं 20 सिद्धवंतरसन्निज्झेण तत्थ आणाविअ पइनिसं रसमद्दणं कारेइ । एवं तत्थ भुज्जो भुज्जो गयागएणं तीए बंधु पिडि - वन्नो । सा तेसिं ओसहाणं मद्दणकारणं पुच्छेइ । सो अ कोडिरसवेहबुत्तंतं जहद्विअं कहेइ । अन्नया दुष्हं निअपुत्ताणं तीए निवेइअं - जहा एअस्स रससिद्धी होहिइ त्ति । ते रसलुद्धा निअरज्जं मुत्तुं नागज्जुणपासमागया । कइअवेणं तं रसं घित्तुमणा पच्छन्नवेसा, जस्थ नागज्जुणो भुंजइ तत्थ रससिद्धिवुत्तं पुच्छंति । सा य तज्जाणणत्थं तदहं स रसवई साहेइ | छम्मासे अइक्कते खार ति दूसिआ तेण रसवई । तओ इंगिएहिं रसं सिद्धं नाऊण पुत्ताण निवेइअं 25 तीए । तेहिं च परंपराए नायं जहा - वासुगिणा एअस्स दब्भंकुराओ मच्चू कहिओ चि । तेणेव सत्थेण नागज्जुणो निहओ | जत्थ य रसो थंभिओ तत्थ भणयं नाम नयरं संजायं । तओ कालंतरेण तं बिंबं वयणमित्तवज्जं भूमिअंतरिअंगं संवृत्तं ।
इओ अ चंदकुले सिरिवद्धमाणसूरि-सीसजिणे सरसूरीणं सीसो सिरिअ भयदेवसूरी गुज्जरत्ताए संभायणठाणे विहरिओ । तत्थ महावाहिवसेण अईसाराइरोगे जाए पच्चासन्ननगर - गामेहिंतो पक्खिअ डिक्कमणत्थ30 मागंतुकामो विसेसेण आहूओ मिच्छदुक्कडदाणत्थं सबोवि सावयसंघो । तेरसीअङ्कुरते अ भणिआ पहुणो सासणदेवयाए-भयवं ! जग्गह सुअह वा ? । तओ मंदसरेणं वृत्तं पहुणा - कओ मे निद्दा । देवीए भणिअं - एआओ नवकुक्कुडीओ उम्मोहेसु । पहुणा भणिअं-न सक्केमि । तीए भणिअं - कहं न सक्केसि ? | अज्जवि वीरतित्थं चिरं पभावेसि, नवगवित्तीओ अ काहिसि । भयवया भणिअं -कहमेवंविहसरीरो काहामि ? । देवयाए वुत्तं-थं भणयपुरे सेढीनई उनकंठे 2 P बढित्ता । एतदन्तर्गता पंक्तिर्न लभ्यते A आदर्श । 3 A संभाणय° ।
1 B किपि ।