________________
विविधतीर्थकल्पे
कालान्तरे कश्चिन्नैगमः सभार्यः सर्वर्धा तद्यात्रायै प्रस्थितः । प्राप्तः क्रमेण रन्तिनदीम् । नावमारूढौ च दम्पती चैत्यशिखरं व्यलोकयताम् । ततः सरभसं सौवर्णकच्चो के कुङ्कुमचन्दनकर्पूरं प्रक्षिप्य जले क्षेतुमारब्धवती नैगमगृहिणी । प्रमादान्निपतितं तदन्तर्जलतलम् । ततो भणितं वणिजा - अहो ! इदं कच्चोलकं नैककोटिमूल्यरत्नखचितं राज्ञा ग्रहणकेऽर्पितमासीत् । ततो राज्ञः कथं छुटितव्यमिति चिरं विषद्य वङ्कचूलस्य पल्लीपतेर्विज्ञापितं तत् । 5 यथाऽस्य राजकीयवस्तुनो विचितिः कार्यताम् । तेनापि धीवर आदिष्टस्तच्छोधयितुं प्राविशदन्तर्नदम् । विचिन्वता चान्तर्जलतलं दृष्टं तेन हिरण्मयरथस्थं जीवन्तस्वामिश्रीपार्श्वनाथ विम्बम् । यावत्पश्यति स्म स विम्वस्य हृदये तत्कच्चोलकम् । धीवरेणोक्तम्- धन्याविमौ दम्पती यद्भगवतो वक्षसि घुसृणचन्दनविलेपनाहे स्थितमिदम् । ततो गृहीत्वा तदर्पितं नैगमस्य । तेनापि दत्तं तस्मै बहुद्रव्यम् । उक्तं च त्रिम्बखरूपं नाविकेन । ततो वङ्कचूलेन श्रद्धाना तमेव प्रवेश्य निष्काशितं तद्विम्वम् । कनकरथस्तु तत्रैव मुक्तः । निवेदितं हि खप्ने प्राग् भगवता नृपतेः, यत्र 10 क्षिप्ता सती पुष्पमाला गत्वा तिष्ठति तत्र विम्बं शोध्यमिति । तदनुसारेण बिम्बमानीय समर्पितं राज्ञे वङ्कचूलाय । तेनापि स्थापितं श्रीवीरस्य बिम्बस्य बहिर्मण्डपे यावत्किल नव्यं चैत्यमस्मै कारयामीत्यभिसन्धिमता | कारिते च चैत्यान्तरे यावत्तत्र स्थापनार्थमुत्थापयितुमारभन्ते राजकीयाः पुरुषास्तावत्तद्विम्बं नोत्तिष्ठति स्म । देवताधिष्ठानात्तत्रैव स्थितमद्यापि तथैवास्ते । धीवरेण पुनर्विज्ञप्तः पल्लीपतिः - यत्तत्र देव ! मया नद्यां प्रविष्टेन विम्बान्तरमपि दृष्टम्, तदपि बहिरानेतुमौचितीमश्चति । पूजारूढं हि भवति । ततः पल्लीश्वरेण पृष्टा स्वपरिषत् - भो । जानीते कोऽप्यनयोर्विम्बयोः 15 संविधानकम् ? । केन खल्वेते नधान्तरजलतले' 'न्यस्ते ? । इत्याकयैकेन पुराविदा स्थविरेण विज्ञप्तम् - देवैकस्मिन्नगरे पूर्वं नृपतिरासीत् । स च परचक्रेण समुपेयुषा सार्द्धं योद्धुं सकलचमूसमूहसन्नहनेन गतः । तस्याग्रमहिषी च निजं सर्वस्वमेतच्च बिम्बद्वयं कनकरथस्थं विधाय जलदुर्गमिति कृत्वा चर्मणवत्यां कोटिंबके प्रक्षिप्य स्थिता' । चिरं युद्धवतस्तस्य कोऽपि खलः किल वार्तामानैषीत् - यदयं नृपतिस्तेन परचक्राचिपतिनृपतिना व्यापादित इति । तच्छ्रुत्वा देवी तत्कोटिंबकमाक्रम्यान्तर्जलतलं प्राक्षिपत् । स्वयं च परासुतामासदत् । स च नृपतिः परचक्रं निर्जित्य यावन्निजनगरमा20 गमत् साबद् देव्याः प्राचीनं वृत्तमाकर्ण्य भवाद्विरक्तः पारमेश्वरीं दीक्षां कक्षीचक्रे । तत्रैकं बिम्बं देवेन बहिरानीतं पूज्यमानं चास्ति । द्वितीयमपि चेन्निःसरति तदोपक्रम्यतामिति । तदाकर्ण्य वङ्कचूलः परमार्हत' चूडामणिस्तमेव धीवरं तदानयनाथ नद्यां प्रावीविशत् । स च तद्विम्बं कटी दभवपुर्जलतलेऽवतिष्ठमानं वहिस्थशेषाङ्गं चावलोक्य निष्काशनोपायाननेकानकार्षीत् । न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागत्य च विशामीशाय न्यवेदयत्तत्स्वरूपम् | अद्यापि तत्किल तथैवास्ते । श्रूयतेऽद्यापि केनापि धीवरस्थविरेण नौकास्तम्भे जाते तत्कारणं विचिन्वता तस्य " हिरण्मयरथस्य 25 कीलिका लब्धा । तां कनकमयीं दृष्ट्वा लुब्धेन तेन व्यचिन्ति-यदिमं रथं क्रमात्सर्वं गृहीत्वा ऋद्धिमान् भविष्यामीति । ततश्च स रात्रौ निद्रां न लेभे । उक्तब्ध केनाप्यदृष्टपुरुषेण-यदिमां तत्रैव विमुच्य सुखं" स्थेयाः, नो चेत्सद्य एव त्वां हनिष्यामीति । तेन भयार्तेन तत्रैव मुक्ता युगकीलिका इत्यादि । किं न सम्भाव्यते दैवताधिष्ठितेषु पदार्थेषु ।
८२
श्रूयते च, सम्प्रति काले कश्चिन्म्लेच्छः पाषाणपाणिः श्रीपार्श्वनाथ प्रतिमां भङ्कुमुपस्थितः स्तम्भितचाहुतः । महति पूजाविधौ कृते सज्जतामापन्न इति । श्रीवीरबिम्बं महत्तदपेक्षया लवीयस्तरं श्री पार्श्वनाथ विम्बमिति महावीर30 स्यार्भकरूपोऽयं देय इति मेदाचेलण इत्याख्यां प्राचीकशन् । श्रीमच्चेल्लणदेवस्य महीयस्तममाहात्म्यनिधेः पुरस्ताभ्यां महर्षिभ्यां सुवर्णमुकुटमन्नाम्नायः समा[ रा ]धितः प्रकाशितश्च भव्येभ्यः । सा च सिंहगुहापल्ली कालक्रमाहिं पुरीत्याख्यया प्रसिद्धा नगरी संजाता । अद्यापि स भगवान् श्रीमहावीरः स चेल्लणपार्श्वनाथः सकलसंधेन तस्यामेव पुर्यां यात्रोत्सवैराराध्येते इति ।
1 Pb C जलं | 2 Pa-b भवगता । 3 B नान्यं । 4 B नाखि 'च' । 5 Pa °जलं । 6 B न्यास्ते । 7 Pa स्थितारासीत् । 8 B 'तत्' नास्ति । 9 B Pa पर माईतः चूलामणि । 10 B हि रथस्य । 11 Pa नारित 'सुख' ।