________________
२५४
कलिकालसर्वश्री हेमचन्द्रसूरिभगवत्प्रणीते
न प्रत्ययोत्पत्तिरिति शङ्कते कथं वासवदत्तामधिकृत्य कृतेत्यादि । उत्तरयति-उपचाराद् ग्रन्थे ताच्छन्दयं भविष्यति इति । उद्देश्यवाचकस्य शब्दस्य तदुद्देशेन कृते प्रन्ये तत्त्वमुपर्यप्रयोग इति भावः । लाक्षणिकः प्रयोग 5 इति यावत् । तथा हि
"तात्स्य्यात् तथैव ताद्धर्म्यात् तत्सामीप्यात् तथैव च । तत्साहचर्यात् तादर्थ्याज्जेया वै लक्षणा बुधैः ॥"
इत्यभियुक्तोक्तया तादर्थ्यरूपं निमित्तमाश्रित्य तस्य शब्दस्य प्रयोग इति तत्त्वम् । स चासौ शब्दः तच्छन्दः 10 तस्य मावः प्रयोगः ताच्छश्वचम् । तच्छब्दप्रयोगः ||६|३|१९८||
ज्योतिषम् ||६|३|१९९ ॥
त० प्र० - ज्योतिः शब्दादमोऽधिकृत्य कृते ग्रन्थे ऽण् प्रत्ययो वृद्ध्यभावश्च निपात्यते । ज्योतीं 15 व्यधिकृत्य कृतो ग्रन्थो ज्योतिषम् ॥ १९९॥
श० म० न्यासानुसन्धानम् - ज्योति० । निपातनपरं सूत्रम् । अमोऽधिकृत्य ग्रन्थे इति कृते इति च सम्बध्यते । अमन्ताज्ज्योतिः शब्दादणि प्रकृतेऽर्थे निपातनमिदम् । पाणिनीयादो च नेदृशं निपातनं 20 दृश्यते । न च कापि ग्रन्येऽयं शब्दः संप्रति प्रयुक्तो
दृश्यते । प्रयोगश्च ज्योतिःसम्बन्धिनि शास्त्रे ज्योतिषशब्दस्यैव । तत्र च संबन्धसामान्ये तस्येदमित्यर्थेऽण् । यदि च वृद्धिरहित एव प्रामाणिकः प्रयोग उपलभ्येत तदा तन्मतानुसारेण मत्वर्थीयेनार्श आद्यचा स प्रयोगः समर्थनीयः । 25 स्वमते च सूत्रमेवारम्यते इति विशेषः ॥६।३३१९९॥
शिशुक्रन्दादिभ्य ईयः ॥६।३।२००||
त० प्र० - शिशुकन्द इत्येवमादिभ्यो द्वितीयान्तेभ्योऽधिकृत्य कृते ग्रन्थे इयः प्रत्ययो भवति । शिशुक्रन्दमधिकृत्य कृतो ग्रन्थः शिशु 30 कन्दीयः । यमसभीयः । इन्द्रजमनीयः । प्रधुम्न प्रत्यागमनीयः । प्रद्युम्नोदयनीयः । सीताहर जीयः । सीतान्वेषणीयः । शिशुक्रन्दादयः प्रयोगतोऽनुसध्याः । शिशुकन्दशब्दात् केचित्रेच्छन्ति । शैशुक्रन्दम् ||२००||
|
|
[ पा० ३ ० २०२. ]
यमस्य सभा यमसभ तदधिकृत्य कृत इत्यादिर्विग्रहः । शिशुक्रन्दादिगणस्यापठितत्वादाह- शिशुक्रन्दादयः प्रयोगतोऽनुसर्तव्या इति । प्रयोगानुसारेणैव तद्गणान्तर्गतत्वं 40 विज्ञेयमिति सूचनार्थ बहुवचनमिति भावः ||६|३|२००||
द्वन्द्वात् प्रायः ||६|३|२०१॥
त० प्र० द्वन्द्वात् समासादमोऽधिकृत्य कृते ग्रन्थे प्राय ईयः प्रत्ययो भवति । अणोऽपवादः । वाक्यपदीयम्। द्रव्यपर्यायीयम् । शब्दार्थसम्ब- 45 न्धीयम् । श्येन कपोतीयम् । प्राय इति किम् ? देवासुरम् । राक्षसुरम् | गौणमुख्यम् ||२०१ ||
श० म० न्यासानुसन्धानम् - द्वात् । पूर्ववत् समर्थविभक्तिरर्थश्च संबध्यते । येभ्यो द्वन्द्वेभ्य एष प्रत्यय इष्टस्तेभ्यः शिशुक्रन्दादित्वकल्पनयैव प्रयोगेषु साध्येषु 50 नात्यावश्यकमिदं सूत्रमिति केचित् । प्रायः ग्रहणस्य देवासुरादिभ्य ईयबाधनार्थस्यापि नावश्यकता तेषां शिशुक्रन्दादिवहिर्भूतस्वकल्पनयैव याभावसिद्धेः । न च गौणमुख्यमित्यत्र “दोरीयः " [६.३.३२. ] इति स्यादिति वाच्यम्, प्रायः ग्रहणस्य तदाधकत्वकल्पनापेक्षया *संज्ञा- 55 पूर्वको विधिरनित्यः इति न्यायाश्रयणेनैव दुसंज्ञानिमितस्य तस्य लक्ष्यानुरोधादनित्यत्वकल्पनासंभवात् । गुणशब्दस्यापि गौणशब्द समानार्थत्वाद् गुण-मुख्यशब्दादेवाणि तत्सिद्धेः सम्भवान्वेति सर्वदोषवारणसंभवेऽपि व्याख्यानाद् वरं करणम् * इति न्यायेन सूत्रमेव कृतमित्यनुसन्धेयम् 60 ||६|३|२०११|
अभिनिष्क्रामति द्वारे ||६|३|२०२||
त० प्र०-द्वितीयान्तादभिनिष्कामति अभिनिर्गच्छत्यर्थे यथाविहितं प्रत्ययो भवति, तच्चेदभिनिष्कामदू द्वारं भवति । सुम्नमभिनिष्का- 65 मति स्रौतं कन्यकुजद्वारम् । माथुरम् । नादेयम् । राष्ट्रिय द्वारम् । करणभूतस्यापि द्वारस्याभिनिष्क्रमणक्रियायां स्वातन्त्र्यविवक्षा । यथा साध्यसिश्छिनत्तीति । रचनावहिर्भावे वा निष्कमिः। ter गृहकोrt frष्कारतः । द्वार इति किम् ? 70 सुनमभिनिष्क्रामति चैत्रः || २०२ ||
35
.. श० म० न्यासानुसन्धानम् - शिशु० । अमोSधिकृत्यप्रन्ये कृते इति संबध्यत एव । शिशूनां क्रन्दनं शिशुक्रन्दः तमधिकृत्य कृतो ग्रन्थ इत्यर्थे ईयः || निर्दिष्टत्वेन समर्थविभक्तिमात्रस्यापेक्षणात् अपेक्षातोई
श० म० न्यासानुसन्धानम्-अभि० । पूर्ववदमोऽधिकृत्य ग्रन्थे कृते इत्यस्य संबन्धस्तु नेह - अर्थरूप
"Aho Shrutgyanam"