________________
१०८
कलिकालसर्वशश्रीहेमचन्द्रसूरिभगवत्प्रणीते कलिकालसबाधाहमचन्द्रवार
पा० १. सू० १४३. ] प्राच्येत्रोऽतालवल्याः ॥१११४३॥ किमिति । तेभ्यः प्रत्ययस्य लुत् नेप्टेत्याशयेन प्रत्युदाहरति
तौल्यलिः पिता, तौल्बल्यायनिः पुत्र इत्यादि । प्राच्यगोटी य इञ् सदन्तात् तौल्पल्यादि.
दालीपिरिति-अत्र दिलीपः प्रकृतिरिति स्वमतम्। तस्य वजिताद यून्यपत्ये विहितस्य प्रत्ययस्य लु च प्राच्यगात्रवाचिस्वमिति तस्मादिअन्ताद् भवति लुपः भवति । ब्राह्मणार्थ वाम् । पान्नागारिः पिता,
प्राप्तिः । किन्तु दिलीपराब्दादिनि सति आदिस्वरवृदो 40 5 पान्नागारिः पुत्रः। मान्थरेषणिः पिता, मान्थ
दैलीपिरिति स्यात्, कथं दालीपिरिति शङ्कायामाह-अत्र रेषणिः पुत्रः । क्षरकलम्भिः पिता, बैरकलम्भिः
दिलीपशब्दस्यात एव निपातनादित्यादि । पुत्रः, "अत इञ' [६.१.३१.] ततो 'योजना' | पाणिनीयेऽत्र गणे तु दैलीपिरित्येव पठ्यते। दालीपिरित्येव 1६.१.५४. इत्यायनण, तस्य लु।। प्राच्य- पाठो निपातनं च नाश्रयणीयमिति वादिनो मतमाह
ग्रहणं किम् ? दाक्षिः पिता, दाक्षायणः पुत्रः।। अपरे दिलीप इति प्रकृत्यन्तरमाहुरिति । नात्र 45 10 इ इति किम् ? राघवः पिता, राधविः पुत्रः।।
प्रसिद्धो सूर्यवंशीयो दिलीपः किन्तु कश्चिदन्य एव दिलीप तौल्बल्यादिवर्जनं किम् । तौल्वलिः पिता,
इति तेषां मतमित्याशयः ।।६।१११४३।। तौल्वलायनिः पुत्रः । तैल्यलिः पिता, तैल्यला
इत्याचार्यश्रीहेमचन्द्रविरचितायाः सिद्धयनः पुत्रः । दालीपिः पिता, दालीपायनः
| हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तः । पुत्रः । अत्र दिलीप राब्दस्यात एष निपातना
तपागच्छीयाचार्य-श्रीविजयलावण्यस्मरिबिर- 50 15 दिशि वृद्धिराकारः । अपरे दिलीप इति
चितन्यासानुसंधाने षष्ठाध्यायस्य प्रथमः पादः।। प्रकृत्यन्तरमाहुः ।
श्रीविक्रमादित्यनंरेश्वरस्य तौल्वलि तैल्बलि तैल्वकि धारणि रामणि
स्वया न किञ्चित् प्रकृतं नरेन्द्र ।। दालीपि देवोति देवमति देवयशि प्राटाहति
यशांस्यहार्षीः प्रथमं समन्तात् प्रादाहति चाफट्टकि आसुरि पौष्करसादि आनु
क्षणादभासीरथ राजधानीम् ॥२॥ 55 20 राहति आनुति नैमिश्रि नैमिप्रिल नैमिशि
प्रकृतशब्दानुशासन प्रवर्तकं राजानं स्तौति-श्रीविक्रआशि बान्धकि यासि बाकि आसिनासि
मादित्यनरेश्वरस्येति । हे नरेन्द्र ! त्वया श्रीआसिबद्धकि चौक्ति पौष्पि आर्हिसि वैराकि
विक्रमादित्यनरेश्वरस्य न किञ्चित् प्रकृतम् पैलकि वैशीति वैदति वैकणि वालि कारेणु
(केवलं तस्य) प्रथम यशांसि अहार्षीः, अथ कलि इति तौल्बल्यादिः ॥१३॥
। राजधानी समन्तात् क्षणात् अभाङ्कीः इत्यन्वयः। 60 25 इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्ध
नराणां मनुष्याणामिन्द्रः, तत्संबन्धिपरमैश्वर्यशालिन् सिद्धहेमचन्द्राभिधान स्वेपिज्ञ शब्दानुशासन
राज भूप! त्वया भवता श्रीविक्रमादित्यनरेश्वरस्य स्वसमबृहवृत्ती षष्ठत्याध्यायस्य
कालिकस्य तन्नाम्ना प्रसिद्धस्योजयिनीपतेः न किञ्चित प्रथमः पादः॥
प्रकृतं, तच्छरोरेन किमप्यनिष्ठमाचरितम् । (किन्तु केवलं श० मा न्यासानुसन्धानम्-प्राच्येत्रः। अत्र |
त्वं तस्य राज्ञः) यशांसि दिगविजयित्व-बहुतरपराक्रम- 65 30 प्र.न्यपदस्थ प्रादेरावालगत्रात्यमित्याह-प्राच्यगोत्रे
शालिव-वदान्यत्वादिसमुद्भूतानि प्रथमं तद्विजयात् पूर्वइत्यादि। "अब्राह्मगात्" ।६.१.१४१. इति सणव
मेवाहार्षीः स्वीयस्तादृशगुणैरलोपीः, अथ पश्चाद् राजधानी सिद्धिमाशङ्कयाह-ब्राह्मणार्थ वचन मिति । ब्राह्मण- तत्पुरों समन्तात् सर्वतः क्षणाद् अल्पकालेनैव अभाडीः गोत्राचिनोऽपीअन्तात् परस्य युवापत्यार्थिस्य प्रत्ययस्य | आमर्दितवानसि । तस्य पलायितत्वात् तच्छरीरे भवता न
लुवर्थमिदं सूत्रमिति भावः। पन्नागारादयः प्राज्यगोत्रवाचिनः । किमप्याचरितमपि तु यशोलोपो राजवानीनाशश्च कृत 70 १७ स्पष्टान्युदाहरणानि । पदकृत्यं पृच्छति-तौल्यल्यादिवर्जनं | इत्यर्थः ।।
"Aho Shrutgyanam"