________________
[पा० १. सू० १२४. श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । ९३ १२६.] इति ला भरता उशीनरा इत्येतो न सिथ्यत । द्रिप्रत्ययस्य तदर्यस्य वा स्त्रियां वृत्तिर्न संभाव्यतेऽपि तु इति तदर्थमत्रोत्साद्यमो बाधनमावश्यकमिति तज्ज्ञापनार्थ । तदन्तस्यैव । ततश्च द्रयन्तस्य शब्दस्य बहुषु वर्तमान- 40 प्रकृतसूत्रे भर्गादौ भरतोशीनरयोः पाठ आवश्यक इति । स्येत्यों लब्धः । 'यो द्रिः' इति तु निर्दिश्यमानफलितम् ॥६।११२३॥
स्येवादेशाः स्युः* इति न्यायलयोऽर्थः । 5 बहुष्वस्त्रियाम् ॥६१२४||
उदाहरति-पञ्चालानां राजान इत्यादिना "राष्ट्र
क्षत्रियात् ०" [६.१.११४.] इत्यन् तस्य बहुषु लुम् । व्रचन्तस्य शब्दस्य बहुषु वर्तमानस्य यो
पुरव इत्यत्र, आङ्गा इत्यत्र “पुरु-मगध."६.१.११६.145 दिः प्रत्ययस्तस्यास्त्रियां लप भवति । पक्षा
पुरुनिमित्तकः द्विस्वरनिमित्तकश्चाण, तस्य ला। लोहसानां राजानः पञ्चालस्यापत्यानि वा पञ्चाला:
ध्वज पण लौहध्यज्य इति स्थाथिकः ध्यन् । तस्यापि एवम् , पुरषः । अङ्गाः । लोहध्वज एव लौह
ट्रिसंशकस्वेनानेन बहुषु लुर लोहश्वजा इति । ट्रयन्तस्य 18वज्य:, लौहथ्वज्यो, लोहध्वजाः । बहुष्विति
बहुषु वर्तमानस्येति व्याख्यानस्य फलमाह-बहुविति द्रचन्तस्य विशेषणं न निमित्तम् । तत्र हि
द्रयन्तस्य विशेषणं न निमित्तमित्यादिना । 50 पश्चालानां निवासः पञ्चालनिवासः, प्रिया बङ्गा
| अयमाशयः बहुविति न बहुवचनविभक्तो परत इत्यर्थकम् . यस्य स प्रियबङ्गः, अङ्गानतिक्रान्तोऽत्यङ्गः,
अस्त्रियामिति पर्युदासात्: नहि स्त्रीप्रत्यये सति द्रयन्तस्य पञ्चालेभ्य आगतं पश्चालमयम् , पञ्चालरूप्यम् ,
बहुवचनविभक्तिपरत्वं संभाव्यते, स्त्रीप्रत्ययेन व्यवधानात। 15 लोषजमयम्, लोहध्वजरूप्यम्, इत्यादी
न च तादृशोऽर्थ इष्टः, यतो विभक्तिलुपि बहुवचनपरत्वापश्चाल अञ् आम् निवास इत्यादिस्थिते
भावात् ट्रेलुं न स्यात् । तदेवाह-तत्र हीत्यादिना 1 55 'अन्तरङ्गानपि विधीन् बहिरजा लुप् बाधते'
बहुवचनविभक्तो परतो दुर्लयू इत्यर्थे समाश्रिते पञ्चालाना हात बहुवचनस्य लुाप द्रलुप न स्यात् । प्रारात | निवास इत्याद्यर्थे समासे 'पञ्चाल अञ् आम् निवास स्'
पूर्ववदेव भिन्नप्रकरणस्यापि परिग्रहः । बहु- इति स्थिते * अन्तरङ्गानपि विधीन् बहिरङ्गा लुप 20 विति किम् ? पाञ्चालः । लौहध्वज्यः । प्रिया
बाधते इति पायेन द्रिलुपः पूर्वमेव विभक्तिलपि बाङ्गो येषां ते प्रियबाना इत्यत्रन द्रश्चन्तं बहषु
बहुवचनपरत्वाभा वाद् दिलुम् न स्यात् । न चेयमपि 60 किं तर्हि समास इति लुप् न भवति । प्रत्ययः
लुबेवेति नानेन न्यायेन पूर्व विभक्तिला प्रवर्तयितुं प्रकृत्यादेरिति नियमाद्धि न समाता द्रधन्तो
| शक्येति वाच्यम् , दिलुपः पूर्वेपिस्थितनिमित्तकत्वेनान्तरङ्गभवति । पञ्चालस्यापत्यं पाञ्चालस्तस्य तया
स्वेऽपि तस्या बहिरङ्गाया ऐकाच निमित्तलुपा बाध्यत्यात25 ऽपत्यानि पञ्चाला इत्यत्र तु इनि लुप्तेऽञ- | अन्तरङ्गानपीत्युक्ततयाऽप्रवर्तनात् । ततश्च प्रकृते विभक्तेम्तमेव बहुषु वर्तत इति अञोऽपि लुप् । निमित्तत्वेनाश्रयणे सुपालुप्ते तन्निमित्तककार्याप्राप्त्या द्रिलुर 65
प्रत्ययस्य बहुषु वर्तमानस्य इति तु विज्ञा- | नैव स्यादिति पर्यवसितम् । “ ट्रेजशोऽप्राच्यभर्गादेः” यमाने न स्यात् । अस्नियामिति किम् ? ६.१.१२३.] इति सूत्रे पुनर्द्रिग्रहणेन ज्ञापितोऽर्थः
पश्चालस्यापत्यानि खियः पाञ्चाल्यः । लौह-भिन्नप्रकरणस्थोऽपि निरिह गृह्यते इति इहाप्याश्रीयत इत्याह30 वज्याः स्त्रियः । पञ्चभिः पाञ्चालीभिः क्रीतः | देरिति पर्ववदेवेत्यादि । तनैव लोहध्वजा इत्यस्य
पञ्चपाञ्चाल इत्यत्र तु इकणो लुपः पित्त्वात् | सिदिरिति भावः ।। पुंवभावेन स्त्रीत्यनिवृत्ते प् भवत्येव ॥१२॥ पदकृत्यं पृच्छति-बहुश्विनि किमिति । बहुवचन
श. म. न्यासानुसन्धानम्-बहु० । अत्र विभनिमित्तत्वेनाश्रयणाभावस्य सिद्धान्तितत्वेन तद्वैयर्थट्रेरित्यनुवृत्तम् , तच्च द्रिसंशकप्रत्ययपरम् । बहुब्धिति | मेवेति प्रष्टुराक्तम् । एकत्वे विभक्तिपरत्वेऽपि ला नेण्टेति । कसंख्यावाचकस्य बहुशब्दस्य संप्रति संख्येयपरस्य बहुत्व- प्रत्युदाहरति-पाञ्चाल: लौहश्वज्य इति । किञ्चान्यपदार्थ
वाचकत्वमर्थः । सप्तमी च क्रियाधारतायां भवति । | गतबहुत्वयोधकबहुवचनविभक्तिपरत्वे सत्यपि तत्र द्रय- 75 क्रिया चात्राध्याहृतवर्तमानपदवाच्यैव । बहुत्वार्थे वर्तमानत्वं न्तस्य बहुत्वे वर्तमानत्वाभावेन लुर् मा भूदित्येतदर्थमपि च ट्यन्तस्यैव गृह्यतेऽस्त्रियामिति पर्युदासात् । यतश्च । बहुम्विति तद्विशेषणमावश्यकमित्याह-प्रिया वाङ्गो
"Aho Shrutgyanam"