________________
उपमितिप्रपंचा तु प्रतिप्रस्तावमात्मनः । दारिद्र्यनाशनान्नूनं कल्पवृक्षाधिका मता ॥२५॥
अकल्पनीयमध्यात्म-कल्पद्रुममहाफलम् । ममतामोचनं तत्त्वा-लोचनं चात्मरोचनम् ॥२६॥
सद्भावमयूरैर्नृत्तं मनोवन्यां वितन्यते । यत्रास्ति सततं वर्षन् मेघः शान्तसुधारसः ॥२७॥
धन-स्वजनविस्तारे त्यक्ता येन तनौ रतिः । निपीता नियतं तेन पवित्रा भवभावना ॥२८॥
सिन्धुर्बिन्दुस्थितो नूनं योगशास्त्रेऽनुभूयते । समग्रो धार्मिकाचार-स्संक्षेपाद्यत्र दर्शितः ॥२९॥
निश्चयव्यवहाराभ्यां धर्ममार्गोपदर्शकम् । श्रीयोगशतकं सूर्य-चन्द्रज्योतिर्धर नभः ॥३०॥
श्रीसंवेगरतिः