SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तोद्यापन | ཞང ད་ तिष्ठ ठः ठः (स्थापनं) अत्र मम सन्निहितो भवभव वषट् (सन्निधिकरणं) .... धर्मप्रतीतिशौचांगं भव्यजीवहितावहं । पालकं सुमुनि चाये धर्मदेशनतत्परं ॥ १ ॥ ॐ ह्रीं धर्मप्रतीतिशौचांगाय जलादिकं ० ( अष्टद्रव्यसे अर्घ ) ॥ १ ॥ वाक्यशौचं परं प्रोक्तं श्रीजिनेन्द्रस्तवादिकं । मनः शौच विधातारं यजेऽहं मुनिधर्मदं ॥ २ ॥ ॐ ह्रीं पवित्रवाक्य शौचांगाय जलादिकं० ॥ २ ॥ श्री चारित्रपरं साधु श्रीशौचांगविनायकं । नगन्धाक्ष वीतमोहं विशारदं ॥ ३ ॥ ॐ ह्रीं चारित्रस्नान शौचांगाय जलादिकं० ॥ ३ ॥ अन्तरात्ममहाभेद भेदकमघछेदकं । शौचांगस्य धरंधीरं तं यजामि गुणोदधि ॥ ४ ॥ ॐ ह्रीं आत्मध्यान शौचांगाय जलादिकं० ॥ ४ ॥ ११७ गुप्तगोपनशौचांगधारकं भवतारकं । महामि तत्ववेत्तारं महाधर्म विधायकं ॥ ५ ॥ ॐ ह्रीं गुप्तित्रयरक्षण शौचांगाय जलादिकं० ॥५॥ क्रोधोत्पत्तिनिर्हतारं वीतरागं महामुनिं । यजामि कामहंतारं जलचंदनसाक्षतैः ॥ ६ ॥ ॐ ह्रीं क्रोधादि रहित शौचांगाय जलादिकं० ॥६॥ चैत्मोपदेशकर्तारं सर्वजीवहितेशिनं । जलाद्यष्टमहाद्रव्यैः महामि जयदं परं ॥ ७ ॥ ॐ ह्रीं जिनचैत्योपदेश शौचांगाय जलादिकं ० ॥ ७ ॥ TH
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy