SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ व्रतोद्यापन | [१०७. " 、、、、1 ॐ ह्रीं जातिगर्वरहितमार्दवांगाय जलादिकं० ॥ २ ॥ रूपर्व न जानाति वैराग्यसहितो महान् । महाध्यानयुतो नित्यं मisसौ विशारदः || ३ || ॐ ह्रीं रूपर्व हितमादवांगाय जलादिकं० || ३ || कुलगर्वविधातारं मुनिलाकप्रबोधकं । धर्मध्यानरतं नित्यं यजामि गुणशालिनं ॥ ४ ॥ ॐ ह्रीं कुलपर्वरहितमार्दवांगाय जलादिकं० ॥ ४ ॥ ज्ञानगर्वविजेतारं मुर्ति बीतपरिग्रहं । चित्स्वरूपं चिदानंदं यजेऽई जलमादकैः ।। ५ ।। ॐ ह्रीं ज्ञानगर्वरहितमार्दवांगाय जलादिकं० ॥ ५ ॥ बलमदबलार्जितं लोकोद्धारसमर्थकं । वीतमनसरकं चर्चे ध्यानगम्यं मुनि सदा ॥ ६ ॥ ॐ ह्रीं बरमदरहितमार्दवगाय जलादिकं० ॥ ६ ॥ पक्षादितपसा युक्तो गर्व न कुरुते कदा | भुवनगन्धशालीयैः पूज्यते गुरुसप्तमः ॥ ७ ॥ ॐ ह्रीं तपर्व हितमार्दवांगाय जलादिकं० ॥ ७ ॥ भामापुत्रमुत्रन्धूनां महागर्वविनाशकं । स्वभचंदनशालीयैः पूजयामि ऋषि परं ॥ ८ ॥ ॐ ह्रीं भामापुत्रादिगर्वरहितमार्दवांगाय जलादिकं० ॥ ८ ॥ धनधान्यमुवस्तूनाम् ममताभावदूरगं । संसारतारकं देव महामि सुतपोनिधिं ॥ ९ ॥ ॐ ह्रीं धनधान्यगर्वरहित मार्दवांगाय जलादिकं० ॥ ९ ॥ ,
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy