SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ .१०४] श्रीदशलक्षण धर्म । अथ प्रत्येक पूजा। मसुरीदशमहीकायरक्षणे शुद्धमानसः । सचित्तधरण्यां पादं न ददात्यर्चते सदा ॥ १ ॥ ॐ ही सप्तलक्षमहाकायरक्षणोत्तमक्षमाय जलादिक० ॥ १॥ सर्वजीवहितागारं मुनीन्द्र गुणशालिन । क्षमासद्धर्मगेहं वा चर्चे वीतपरिग्रहं ॥२॥ ॐ ही सर्वजीवरक्षणोत्तमक्षमाय जलं० ।। २ ।। अवुविन्दुसमं गात्रं जलकायसुरक्षकं । वसुद्रव्यपरैः शुद्धः संयजामि दमीश्वरं ॥३॥ ॐ हीं जलकायरक्षणोत्तमक्षमाय जलादिकं० ॥ ३ ॥ सूचिकाग्रसमं कायं वह्निजीवसुरक्षकं ।। महासिद्धान्तवेत्तारं संजये ऋषिपं मुदा ॥४॥ ॐ हीं अग्निजीवरक्षणोत्तमक्षमाय जलादिकं० ॥ ४ ॥ ध्वजाकायसमं देहं वातकायसुरक्षकं । ज्ञानविज्ञानवाराशिं महामि यतिनायकं ।। ५ ॥ ॐ हीं वातकायरक्षणोत्तमक्षमाय जलादिकं० ॥ ५ ॥ अनेकवृक्षजीवानां दशलक्षविशारदं । अनेककायजीवानां वै पालकं तं यजाम्यहं ।। ६॥ ॐ हीं वनस्पतिकायरक्षणोत्तमक्षमाय अर्घ० ॥ ६ ॥ , नित्यनिकोतजीवानां मेकरज्जुप्रपालकं । तं क्षमागारकं चर्चे . जलचंदनतंदुलैः ॥ ७॥ ॐ हीं नित्यनिकोतरक्षणोत्तमक्षमाय अर्ब० ॥ ७ ॥
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy