________________
It is written on Indian hand made paper and is in a foc condition The whole of the text is written in black ink. It is in old Jain script, bold, beautiful and even hand. It has clean margins without notes and corrections Left hand marginal top of each folio on its reverse bears a cipher representing the serial number of the folio.
The manuscript ends as follows :श्रीमदेवेन शिष्य श्री हेम प्रभसूरि विरचितं चैत्रार्घकाण्ड समाप्तं ।
धने चक्रं यदा खेटा कुर्वन्ति मिनिता धनाः । तदा धान्यं महर्घ स्यात्सर्व परयौघमध्यतः ।। रणे व यदा यान्ति सर्वेऽपि मिलिता प्रहाः । तदा धान्यं समर्घ म्यात् जायते भुवि वै मत॥ अपात्रदानताऽपुण्यं पुण्यं सत्पात्रदानतः । इन्यपात्रे न दातव्यमघकाण्डमहोदयं ।। प्रतिमाम्वल्पदेवानां यावन्त: परिमाणवः ।
तावद्युगसहस्राणि कतुर्भागभुजः फलं ।। · The scribe's lutori a'ly inportant couphun runsas follows:-- इति लोक्यप्रकाशो ग्रन्थः समाप्तः ॥छ।। श्रीः ॥छ||छ।
श्रीश्री ॥ सं० १५७० वर्षे प्राषाढशुदि = ( अष्टमी) शुक्रे प्रोह श्री अहिनदासाननयर निखितं विप्रविणायगेन शुभं भवतु ॥ छ ।। श्रीरस्तु ॥ श्रीः ।। छ । लेषकपाठकयोः शुभं भवतु ॥छ ।। श्री: ।। छ । श्री: ।। छ ।। श्रीः ।। ग्रंथा. १३०० श्लोकसंख्य या मितिः ॥ १।। छ । श्रीः ॥ छ । शुभं भव ॥ ओरस्तु ।।
The manuscript is generally correct hut unfortunately it is incomplete It break; off at leaf? band begins at leat 29a1e. tour leaves are missing After the verse 8 24 it reads इत्यायेऽर्घकाएडं । अथ नाभप्रकरण एवार्धे का एडं निरूप्य स्त्रीलाभ प्रकरणं ।
The rest of the matter on leaves 24.27 which cover verses 825.972 is wan:ing as the leaves are missing froin the manuscript. The manuscript leaf -87 begins with the marter भद्रपदाधिष्ण्ये ero , of verse 972. thus 'eaving (ut the opening word qit of this verse probably on the missing icat 27.
(2) Five manuscripts of the Trailokyaprakasa exist at the Central Library. Baroda. Of these five manuscripts, only two