________________
मंत्र अधिकार मंत्र यंत्र और तंत्र
मुनि प्रार्थना सागर मंत्र सिद्ध (जाप) करने की विधि मंगलाष्टक पढ़ें, पात्र शुद्धि (स्वयं की शुद्धि) दिग्बंधन, रक्षा मंत्र, रक्षा सूत्र, यज्ञोपवीत धारण, दीपक स्थापना, कलश स्थापना, यंत्र स्थापना, यंत्राभिषेक, पूजा, आरती, आसन गृहण, जाप संकल्प और फिर मौन ग्रहण करके मन्त्र का उत्कीलन करके एवं मन्त्र की प्राण प्रतिष्ठा करके ही जाप शुरु करें। नोट- मंत्र आराधना के पूर्व व पश्चात् कायोत्सर्ग करके ही स्थान छोड़ें व ग्रहण करें।
(1) मंगलाष्टक अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धीश्वराः, आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः। श्री सिद्धान्तसुपाठका मुनिवराः रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु ते मङ्गगलम् ॥१॥ श्रीमन्नम्र-सुरा-सुरेन्द्र - मुकुट, प्रद्योत-रत्नप्रभा, भास्वत्पादनखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः । ये सर्वे जिन-सिद्ध-सूर्यनुगता-स्ते पाठकाः साधवः, स्तुत्या योगिजनैश्च पञ्चगुरवः, कुर्वन्तु ते मङ्गगलम् ॥२॥ सम्यग्दर्शन-बोध-वृत्तममलं, रत्नत्रयं पावनं, मुक्ति श्री - नगराधिनाथ - जिनपत्युक्तोपवर्गप्रदः । धर्मः सूक्तिसुधा च चैत्यमखिलं, चैत्यालयं श्रयालयः, प्रोक्तं च त्रिविधं चतुर्विधममी, कुर्वन्तु ते मङ्गगलम् ॥३॥ नाभेयादिजिनाः प्रशस्त-वदनाः, ख्याताश्चतुर्विंशतिः, श्रीमन्तो भरतेश्वर-प्रभृतयो, ये चक्रि णो द्वादश। ये विष्णु-प्रतिविष्णु लाङ्गलधराः, सप्तोत्तरा विंशतिस्, त्रैकाल्ये प्रथितास्त्रिषष्टि-पुरुषाः, कुर्वन्तु ते मङ्गगलम् ॥४॥ देव्यऽष्टौ च जयादिका द्विगुणिता विद्यादिका देवता, श्रीतीर्थंकर मातृकाश्च जनका यक्षाश्च यक्ष्यश्तथा। द्वात्रिंशत् त्रिदशाऽधिपास्तिथिसुरा दिक्कन्यकाश्चाष्टधा। दिक्पालादश चेत्यमी सुरगणाः कुर्वन्तु ते मङ्गगलम् ॥५॥ ये सर्वौषध-ऋद्धयः सुतपसां, वृद्धिंगताः पञ्च ये,ये ये चाष्टांग-महानिमित्तकुशला, चाष्टौ विधच्चारिणः ।
92