SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रे शब्दार्थे ॥५९३ ॥ 1SES/6000 मेतार्यप्रभासयोः निवारणम् तं पव्वइयं सोच्चा एगारसमो पंडिओ पभासाभिहोवि तिसयसीससहिओ नियसंसयावणयणत्थं पहुसमीवे समणुपत्तो । पहुणा य सो आभट्टो - भो पभासा ! शङ्कातव मणंसि इमो संसओ वट्टइ जं निव्वाणं अत्थि नत्थि वा ? जइ अत्थि किं संसाराभावो चेव निव्वाणं ? अहं वा दीवसिहाए विव जीवस्स नासो निव्वाणं ? जइ संसाराभावो निव्वाणं मन्निज्जइ, ताहे तं वेयविरुद्धं भवइ, वेएस कहियं'जरामयं वै तत्सर्वं यदग्निहोत्रम्' इति । अणेण जीवरस संसाराभावो न भवइत्ति । जइ दीवसिहाए विव जीवस्स नासो निव्वाणं मन्निज्जइ, ताहे जीवा - भावो पसज्जइत्ति । तं मिच्छा । निव्वाणं ति मोक्खो त्ति वा एगट्ठा ! मोक्खो उस्सेव हवइ । जीवो हि कम्मेहिं बद्धो अओ तस्स पययणविसेसाओ मोक्खो भवइ चेव । अस्स विसए मंडिय पण्हे सव्वं कहियं । तं धारेयव्वं तव सत्थे वि वृत्तं प्रत्रजनं च ॥५९३ ॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy