SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रे शब्दार्थ ॥५६०॥ सालिववणेणं साली चेव उप्पजंति, नो जवाइयं । 'पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वं' इच्चाइ वेयवयणाओत्ति । तं मिच्छा जो मद्दवाइ गुणजुत्तो मणुस्सा बंधइ सो पुणो मणुसत्तणेण उप्पज्जइ । जो उ माया मिच्छाइ गुणत्तो होइ सो मणुसत्तणेण नो उप्पज्जइ तिरियत्तणेण उप्पज्जइ । जं कहिज्जइ कारणाणुसारं चैव कज्जं हवइ' तं सच्चं किंतु अणेण एवं न सिज्जइ जं जहा रूवो वट्टमाणभवो अत्थि इमो पंचओ भमभरिओ, वट्टमाणभवे जस्स जीवस्स जारिसा अज्झवसाया हवंति तयज्झवसायरूवकारणाणुसारमेव जीवाणं अणागयभवस्स आऊ बंधइ तं बद्धाउ रूवकारणमणुसरीय चैव अणागयभवो भवइ । 11 जइ कारणानुसारमेव कज्जं होज्जा तया गोमयाइओ विंछियाईणं उप्पत्ती नो संभवेज्जा, इइ कहणंपि न संगयं, जओ गोमयाइयं विछियाईणं जीवुप्प च सुहम्माभिध पंडितस्य शङ्कानिवारणम् प्रजनं च 1148011
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy