SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रे सशब्दार्थ भगवतोविहारः महास्वम- . दर्शनं च दोच्चे मासे चउत्थे पक्खे वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स नवमी पक्खेण जंभियाभिहस्स गामस्स बहिया उजुवालियाए णईए उत्तरकूले सामगामाभिहस्स गाहावईस्स खित्तंमि सालरुक्खस्स मूले रत्तिं काउस्सग्गे ठिए। तत्थ णं छउमत्थावत्थाए अन्तिमराइयमि भगवं इमे दस महासुमिणे पासिताणं पडिबुद्धे । तं जहा-एगं च णं महं घोरदित्तरूवध तालपिसायं पराजियं सुमिणे पासित्ताणं पडिबुद्धे । एवं एगं च णं महासुक्किलपक्खगं पुंसकोइलं २, एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलं ३, एगं च णं महं दामयुगं सव्वरयणामयं ४, एगं च णं महं सेयं गोवग्गं ५, एगं च णं महं पउमसरं सव्वओ समंता कुसुमियं ६, एगं च णं महं सागरं उम्मिवीइसहस्स कलियं भुयाहिं तिष्णं ७, एगं च णं महं दिणयरं तेयसा जलंतं८, एगं च ॥३९१॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy