SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रे शब्दार्थे ॥ २९०॥ 905100942 परिच्चज्ज मोणभावेण सुहज्झाणनिमग्गे चैव विहरीअ । भगवं सहिउं असक्के परिसहोवसग्गे न गणीअ नच्चगीएसु रागं न धरीअ । दंडजुद्धमुट्ठिजुद्वाइयं सोच्चा न उक्कंठीअ । कामकहासंलीणाणं इत्थीजणाणं मिहो कहासंलावे सुणिय भगवं रागदोसरहिए मज्झत्थभावेण असरणे एव विहरीअ । घोराइघोरेसु संकडेसु किंचिवि मणोभावं न विगडिय संजमेण तवसा अप्पाणं भावेमाणे विहरी । भगवं परवत्थमवि न सेवित्था गिहत्थपाए न भुंजित्था असणपाणस्स मायने रसे अगिद्धे अपडिण्णे आसी । अच्छिपि पमज्जीअ नोऽविय गायं कंडूई । विहरमाणे भगवं तिरियं पिट्टिओ नो पहीअ । सरीरप्पमाणं पहं अग्गे विलोइअ ईरियासमिईए जयमाणे पंथपेही विहरीअ । सिसिरंमि बाहू पसारितु परक्कमीअन उण बाहू कंधेतु अवलंबीअ । अण्णे मुणिणोऽवि एवमेव रीयंतु त्ति Saec45695993695 भगवतोs नार्यदेशसंजातपरीपहोपसर्ग वर्णनम् ॥ २९०॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy