SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ | तीर्थकराभिषेकनिरूपणम् समन्दार्थ ॥१७॥ भयवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति २ त्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चउस्सालए जेणेव सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भयवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाविंति २ ता भगवओ भयवं पव्वयाओए २ ता तए णं ताओ रूअगमज्झवत्थव्वाओ चत्तारि | दिसाकुमारी महत्तरियाओ भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति २ त्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणं तेणेव उवागच्छंति २ ता तित्थयरमायरं सयणिज्जसि णीसीआविंति २त्ता भयवं तित्थयरं माउए वासे ठवेंति २ त्ता आगायमाणीओ परिगायमाणीओ चिटुंतिा८॥॥३ अर्थ-अय पांचवां अधिकार तीर्थंकर भगवान् के जन्म महोत्सव का कहते हैं-उस काल और उस समय में अधोलोक में रहनेवाली महत्तरिका आठ दिशाकुमारीयां अपने ॥१७॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy