________________
कल्पसूत्रे
बारसपोरिसिए काउसग्गे ठिए। भयवं य जाव जीवं परीसहसहनसीले आसि, भगवतो. सशब्दार्ये
गोपकृतो. अओ इंददिण्णे देवदूसेण वि वत्थेण भगवया हेमंते वि सरीरं नो पिहियं। इंद- पसर्ग॥२०२॥
वर्णनम् दिणं देवदूसं वत्थं जं भगवया धरियं तं 'सव्वतित्थयराणं इमो कप्पो' त्ति कट्टु धरियं। अभिणिक्खमणसमए जं भगवओ सरीरं सुगंधिदव्वेण चंदणेण य चच्चियं आसि, तग्गंधलुद्धा मुद्धा सुगंधप्पिया भमरपिवीलियाइ जंतुणो साहियं ।
चाउम्मासं जाव पहुसरीरं ओलग्गिय ओलग्गिय मंसं रुहिरं च चोसीअ, परं । भगवया णो ते णिवारिया। तओ पच्छा बीए दिवसे कोऽवि गोवो बलिवद्दे
पहुसमीवे ठविय पहुं कहीअ-हे भिक्खू! इमे मे बलिवद्दा रक्खणिज्जा, न
कहिंपि गच्छिज्ज' ति कहिय सो गोवो भोयणपाणटुं णियगिहे गओ। भुत्त। पीओ सो पहुपासे आगमिय बलिवद्दे अदट्टणं तेसिं गवसणाए अहोरत्तं वणं
॥२०॥