SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षणी टीका अ. २ शबलदोपवर्णनम् षण्मासाभ्यन्तरे गच्छान्तरगमनं न श्रेयस्करं, धर्मश्रद्धावृद्ध्यर्थं गुरुजनपरिचयदृढतायै च गुरुकुले तात्रवधिनिवासस्याऽवश्यं कर्तव्यत्वात् ॥ ० ८ ॥ मूलम् - अंतो मासस्स तओ दगलेवे करेमाणे सबले ॥सू०९ ॥ छाया - अन्तर्मासस्य त्रीन् उदकलेपान् कुर्वन् शवलः ॥०९ ॥ टीका- 'अन्तोमासस्स' - इत्यादि । मासस्य = एकस्य मासस्य अन्तः = मध्ये त्रीन् = त्रिकृत्वः, उदकलेपान् = असत्यन्यमार्गेऽपि मार्गसमागतनद्याद्युत्तरणरूपान कुर्वन् शवो भवति । अयं भावः ४३ चातुर्मास्याऽनन्तरमष्टसु मासेषु धर्मप्रचाराय देशविहारो विहित इति तस्याऽवश्यकर्तव्यत्वेन विचरतां साधूनां मार्गे नदीप्रभृतिसमागमे. शास्त्रविधिना तमवतीर्य गन्तव्यं, परश्चैकमासाभ्यन्तरे द्विवारं जलाशयावतरणमेतत्सूत्रसम्मतम्, अतोऽधिकं तृतीयवारं तदवतरणं कुर्वाणो मुनिरवश्यं शबलत्व भागीति | | ० ९॥ है । परन्तु छः मास के भीतर दूसरे गच्छ में जाना कल्याणकारक नहीं है । क्यों कि धर्मश्रद्धा की वृद्धि के लिये और गुरुजन का परिचय पुष्ट होने के कारण गुरु के समीप छः मास तक रहना अत्यन्त आवश्यक है || सू० ८ ॥ ' अतो मासस्स ' इत्यादि । एक मास में तीन वार उदकलेप लगाना अर्थात् दूसरा मार्ग न होने पर भी मार्ग में आई हुई नदी आदि का उतरना शबल है । तात्पर्य यह कि चातुर्मास के बाद आठ मास तक धर्म का प्रचार के लिये साधुओं का विहार सम्मत है, अतः उस विहार में विचरते हुए साधुओं के मार्ग में नदी आदि आने पर शास्त्रविहित विधि से पार कर जाना चाहिये । परन्तु एक मास के भीतर दो वार नदी आदिका पार करना सूत्रसम्मत है । ગચ્છમા જવું કલ્યાણુકારક નથી. કેમકે ધર્મશ્રદ્ધાની વૃદ્ધિને માટે તથા ગુરુજનના પરિચય પુષ્ટ હેાવાના કારણથી ગુરુની સમીપ છ માસ સુધી રહેવું અત્યન્ત જરૂરી છે. (સૂ॰ ૮) 'अंतो मासस्स ' इत्याहि मे भासभां त्रयुवार उसे सगाउवो अर्थात् બીજો માર્ગ ન હેાય તે પણ માર્ગ મા આવેલી નદી ઉતરવાથી શખલ દોષ લાગે છે. તાત્પર્ય એ છે કે- ચાતુર્માસ પછી આઠમાસ સુધી ધર્મના પ્રચાર માટે સાધુઓના વિહાર સંમત છે તેથી તેવા વિહારમાં વિચરતા સાધુઓના માર્ગમાં ની આદિ આવવાથી શાસ્ત્રવિહિત વિધિથી પાર કરી જવુ જોઇએ, પરન્તુ એક માસની અંદર ખે વખત નદી આદિ પાર કરવી સૂત્રસમત છે તેનાથી વધારે ત્રીજીવાર પાર કરવાવાળા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy