SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे छाया-श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरेभंगवद्भिरेकविंशतिः शवलाः प्रज्ञप्ताः, कतरे खलु ते स्थविरैर्भगवद्भिरेकविंशतिः शवलाः प्रज्ञप्ताः ? । इमे खलु ते स्थविरैर्भगवद्भिरेकविंशतिः शवला: प्रज्ञप्ताः । तद्यथा टीका--एतेषां व्याख्यानं प्राग्वत् । शवलस्वरूपं निरूप्यते-शवलं-कर्बुरंचारित्रं यैः क्रियाविशेपैनिमित्तभूतैः सम्पद्यते ते क्रियाविशेषाः शवला उच्यन्ते, शवलाः सन्त्येषामित्यर्थेऽर्शआदित्वादचप्रत्यये कृते शवला: शवलवन्तः चारित्रकरतासम्पादकनियाविशेषवन्तः साधवोऽपि शवला भण्यन्ते ।। ___शबलो द्विविधो द्रव्यभावभेदात् । तत्र द्रव्यशवलोऽश्वगवादिषु कधूरवर्णतया मसिद्धः। भावशबलो मुनिव्रतेपु संलग्नोऽतिक्रम-व्यतिक्रमाऽतिचाररूपो दोषविशेपः । तत्रातिक्रमः-आधाकर्मादिदोपदूषितवस्तुभोगनिमन्त्रणे कृते सति इसका व्याख्यान प्रथम सूत्र की तरह समझ लेना। शबल के स्वरूप का निरूपण करते हैं - जिन क्रियाओं के निमित्त से चारित्र शबल - कवूर होता है उन क्रियाओं को शबल कहते हैं । ' शबल हैं जिनको' इस अर्थ में शवल शब्द से 'अर्श आदि' इस सूत्रसे अच् प्रत्यय करने पर 'शवला शबलवाले चारित्र कर करने वाली क्रियाओं वाले साधु' यह अर्थ निकलता है । शबल द्रव्य और भाव के भेदसे दो प्रकार का होता है द्रव्यशबल घोड़ा और गौ आदि में कवुर वर्ण (चित्रवर्ण) स्वरूप से प्रसिद्ध है । भावशघल मुनिव्रत में अतिक्रम व्यतिक्रम और अतिचार रूप से रहने वाला दोषविशेष है। उनमें से अतिक्रम-किसी આનું વ્યાખ્યાન પ્રથમ સૂત્રની જેમ સમજી લેવું શબલના સ્વરૂપનું નિરૂપણ કરે છે–જે ક્રિયાઓના નિમિત્તથી ચારિત્ર શબલકબુર થાય છે તે કિયાઓને શબલ કહે છે. “શબલ છે જેને’ એવા અર્થમાં શબલ श०४थी 'अर्श आदि ' २सूत्रथा अच प्रत्यय ४२वाथी 'शा . मस पास ચારિત્ર કબુર કરવાવાળી ક્રિયાઓ કરવાવાળા સાધુ એ અર્થ નીકળે છે. શબલ દ્રવ્ય તથા ભાવના ભેદથી બે પ્રકારના થાય છે દ્રવ્યશનલ ઘેડા તથા ગાય આદિમાં કબુર વર્ણ (ચિત્રવર્ણ) સ્વરૂપથી પ્રસિદ્ધ છે ભાવશબલ મુનિવ્રતમાં અતિક્રમ, વ્યતિક્રમ તથા અતિચાર રૂપથી રહેવાવાળા દેશવિશેષ છે તેમાંથી અતિક્રમ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy