SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मुनितोषिणी टीका अ. १ असमाधिस्थान वर्णनम् दर्शयतुं चैवमुक्तमिति । अयमत्र पर्यवसितार्थः-श्रुतकेवलिन,ऽपि भगवन्त इव सम्यग् वक्तुमहेन्तीत्युक्तं युक्तियुक्तं सिद्धयति । ननु भगवत्कथितविंशत्यसमाधिस्थानतोऽधिकानां-विषय--कषाय-निद्राविकथा-प्रभृतीनामप्यसमाधिस्थानानां सम्भवेऽप्यसमाधिस्थानानां विंशतित्वमेव भगवता कथं कथितम् ? इति चेत्, मैवम्, ततोऽधिकानां सर्वेषामपि भगचदुक्तविंशत्यन्यतमस्थानेष्वेवान्तर्भावात् ॥ सू० २॥ अथ विंशतिसमाधि स्थानानि क्रमेणाहमूलम्-दव-दवचारी यावि भवइ १। अपमजियचारी यावि भवइ २। दुप्पमजियचारी यावि भवइ ३ ॥ सू०३॥ छाया-द्रुत-द्रुतचारी चापि भवति १। अप्रमार्जितचारी चाऽपि भवति २। दुष्पमार्जितचारी चापि भवति ३। ॥सू० ३॥ ___टीका-द्रुते-द्रुते'-त्यादि । (१) द्रुत-द्रुतचारी शीघ्रशीघ्रगामी भवति ऐसी बात साबित करने के लिये, और भगवान के कहे हुए अर्थ के साथ उनके कहे हुए विषय की समानता दिखाने के लिये ऐसा कहा है । यहाँ यह बात सिद्ध होती है कि-श्रुतकेवली भी भगवान की तरह सम्यक् बोलते हैं। विषय, कषाय, निद्रा, विकथा आदि असमाधिस्थान वीससे अधिक प्रतीत होने पर भी उन सवका अन्तर्भाव वीस में ही हो जाता है, इस आशय से भगवान ने बीस का ही परिगणन किया है ॥सू०२॥ अब बीस असमाधिस्थान क्रमसे कहते हैं:'दवदव' इत्यादि । दवदव-अतिशीघ्र चलने वाला साधु प्रथम असमाधिस्थान के તથા ભગવાને કહેલા અર્થની સાથે તેમના કહેલા વિષયની સમાનતા દેખડવા માટે એ પ્રમાણે કહેલું છે. અહીં એ વાત સિદ્ધ થાય છે કે શ્રુતકેવલી પણ ભગવાનની જેમ સમ્યક્ બોલે છે ત, વિષય-કષાય-નિદ્રા-વિકથા આદિ અસમાધિસ્થાન વીસથી વધારે પ્રતીત થાય છે છતાં એ બધાંને અન્તર્ભાવ વીસમાંજ થઈ જાય છે, એ હેતુથી ભગવાને વીસની જ * ना ४॥ छ. ( सू० હવે વીસ અસમાધિ સ્થાન ક્રમ પ્રમાણે કહે છે – .' दवदव 'त्यादि દવદવ– અતિશીધ્ર ચાલવાવાળા સાધુ પ્રથમ અસમાધિસ્થાનના દેષના ભાગી
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy