________________
।। श्री वीतरागाय नमः ।।
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजी-महाराज-विरचित
मुनिहर्षिणीटीकासमलकृतम्
दशाश्रुत स्कन्ध सूत्रम्
(मङ्गलाचरणम् )
( इन्द्रवज्रान्तर्गतवालानामकछन्दः ) श्रीवर्द्धमानं गुणसन्निधानं, सिद्धालये शाश्वतराजमानम् । धर्मोपदेशादिविधेनिंदानं, नमामि भक्त्या जगतीप्रधानम् ॥१॥
। ( शिखरिणीछन्दः) चर्तुज्ञानोपेतं जिनवचनपीयूषमतुलं,
पिबन्तं कर्णाभ्यामविरति पुटाभ्यां गुणगृहम् । अघौघं भिन्दन्तं सकलजनकल्याणसदनं,
प्रणम्य प्रेम्णा तं गुणिषु गुणिनं गौतममिनम् ॥२॥ दशाश्रुतस्कन्धसूत्रकी मुनिहर्षिणी टीका का हिन्दी अनुवाद । शास्त्र की निर्विघ्न समाप्ति के लिये मंगलाचरण करते हैं :
" श्रीवर्द्धमान"-मिति-शाश्वत सिद्धिगतिमें विराजमान, अनन्त केवलज्ञानादि गुणों के निधान श्रुतचारित्र धर्म के उपदेशक और त्रिलोक के वन्दनीय श्रीचरमतीर्थङ्कर वर्धमान स्वामी को मैं (घासीलाल मुनि) भक्तिभावसे नमस्कार करता हूँ ॥ १॥
દશાશ્રુતસ્કન્ધવની મુનિહર્ષિણ ટીકાને | ગુજરાતી અનુવાદ,
भगवायए. શાસ્ત્રની નિર્વિધ્ધ સમાપ્તિને માટે મંગળાચરણ કરે છે
'वर्धमान' मिति-नि२२ सिद्धिगतिभा विमान, मनन्त ज्ञाना ગુણેના નિધાન (ભાર). કૃતચારિત્ર ધર્મના ઉપદેશક, તથા ત્રિલેકના વન્દનીય શ્રી ચરમતીર્થકર વર્ધમાન સ્વામીને હું(ઘાસીલાલ મુનિ) ભકિતભાવથી નમસ્કાર કરૂં છું (૧)