SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सुनिडपिणी टीका अ. १० पुरुषसम्बन्धीनिर्ग्रन्थीनिदान (४) वर्णनम् ३९७ अथ चतुर्थं निदानकर्म वर्णयति-'एवं खलु' इत्यादि । मूलम्--एवं खल्लु समणाउसो ! मए धम्मे पण्णत्ते, इणमेव निग्गंथे पावयणे सच्चे सेसं तंचेर जाव अंतं करेंति । जस्स णं धम्मस्त निग्गंथी सिवाए उवट्रिया विहरमाणी पुरा दिगिछाए पुरा जाव उदिण्णकामजाया विहरेजा सा य परक्कमेज्जा, सा य परकममाणी पासेज्जा-जे इसे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया, तेसिं णं अण्णयरस्स अइजायमाणस्स वा जाव किं ते आसगस्स सदति, तं पासित्ता णिग्गंथी गिदाणं करेइ ॥ सू० ३३ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैन्थ्यं प्रवचनं सत्यं शेषं तदेव यावद् अन्तं कुर्वन्ति । यस्य खल्लु धर्मस्य निर्ग्रन्थी शिक्षायै उपस्थिता विहरन्ती पुरा जिघत्सया पुरा याबद् उदीर्णकामजाता विहरति, सा च पराक्रामति । सा च पराक्रासन्ती पश्यति-य इमे उग्रपुत्रा महामावका भोगपुत्रा महामातृकाः, तेषां खलु अन्यतमस्य अतियातो वा यावर कि ते आस्यकाय स्वदते, तद् दृष्ट्वा निग्रन्थी निदानं करोति ॥ सू० ३३ ॥ टीका-एवं खलु'-इत्यादि । हे आयुष्मन्तः श्रमणाः ! मया धर्मः प्रज्ञप्तः प्ररूपितः इदमेव अनन्तरोक्तमेव नेग्रन्थ्यं प्रवचन सत्यं यथार्थम् शेषम् उक्तादन्यत् तदेव-पूर्वोक्तमेव, यावत्-सर्वदुःखानामन्तं कुर्वन्ति । यस्य खलु धर्मस्य शिक्षायै उपस्थिता-उद्यता निर्ग्रन्थी विचरन्ती-तपःसंयममाचरन्ती पूरा अब चौथे निदानकर्म का वर्णन करते हैं-'एवं खलु' इत्यादि । हे आयुष्मन्त श्रमणो ! मैने धर्म का निरूपण किया। यह निम्रन्थ प्रवचन सत्य है। शेष वर्णन पूर्ववत् जानना । इसका आराधन करने वाले जीव सिद्धि को पाते हैं यावत् समस्त दुःखों का अन्त करते हैं । जिस धर्म की शिक्षा के लिए निर्ग्रन्थी उपस्थित वे याया निशान भर्नु वन रे -' एवं खलु' त्याहि. હે આયુષ્માન શ્રમણ ! મે ધર્મનું નિરૂપણ કર્યું છે આ નિન્ય પ્રવચન સત્ય છે બાકીનું વર્ણન પૂર્વવતુ જાવું આનું આરાધન કરવાવાળા જીવ સિદ્ધિ મિળવે છે. તેથી સમસ્ત ને અંત કરે છે જે ધર્મની શિક્ષાને માટે નિર્ગથી
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy