SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ दक्षाश्रुततस्कन्धम्ने रूपः श्रमणो वा माहनो वा-श्रावको वा, धर्मम् आख्यायात्-उपदिशेत् ? हन्त ! आख्यायात्-कथयेत् , यावत् सा खलु प्रतिशृणुयात् भतिजानीयात् ?, अयमों न समर्थः, यतः-तस्य धर्मस्य श्रवणाय सा अभव्या-अयोग्या भवति, कस्माहेतोः? यम्मात्खलु सा महेच्छा भवति यावद् यावच्छन्देन-महारम्भा, महापरिग्रहा, अधार्मिकी । दक्षिणगामी नरयिका नारकी भवति । आगमिष्यति काले च दुर्लभवोधिका चापि भवति । हे आयुप्मन्तः ! श्रमणाः ! तदेवम् - अनेन प्रकारेण खलु तम्य निदानस्य अयमेतद्रूपः वक्ष्यमाणप्रकारः पापकापापजनकः फलविपाको भवति गद्यस्मादेतोः सा केवलिमज्ञप्तं धर्म पतिश्रोतुं न शक्नोति ॥ मु० ३२ ।। ॥ इति तृतीयं निदानम् ॥ ३ ॥ ----- गौतम स्वामी भगवान से पूछते हैं-हे भदन्त ! इस प्रकार की स्त्री को तथारूप-शुद्ध आचारवान श्रमण और माहन केवलिभाषित धर्म का उपदेश देते हैं ? भगवान् कहते हैं-हे गौतम ! उपदेश देते हैं । गौतम-क्या यह धर्म को सुन सकती है ? ___भगवान्-हे गौतम ! नहीं सुन सकती है वह धर्म सुनने के योग्य नहीं है, क्यों कि वह महाइच्छा, महाआरंभ और महापरिग्रह-वाली होती है, यावत् मरकर नरक में दक्षिणगामी नैरयिक होती है और जन्मान्तर में दुर्लभबोधि होती है । हे आयुष्मन्त श्रमणो ! यह इस प्रकार के निदानकर्म का पापरूप फल-विपाक है। जिससे वह केवलिभाषित धर्म को नहीं सुन सकती है ।।सू० ३२|| - ॥ इति तृतीय निदान ॥ ३ ॥ ગૌતમ સ્વામી ભગવાનને પૂછે છે-હે ભદન્ત ! આ પ્રકારની સ્ત્રીને, તથારૂપશુદ્ધ આચારવાન શ્રમણ તથા માહણ કેવલિભાષિત ધર્મને ઉપદેશ આપે છે? ભગવાન કહે છે– ગૌતમ ! ઉપદેશ આપે છે ગૌતમ–શુ તે ધર્મને સાભળી શકે છે? ભગવાન–હે ગૌતમ! સાંભળી શકતી નથી તે ધર્મ સાંભળવાને ચગ્ય નથી, કેમકે તે મહાઈચ્છા, મહાઆર ભ અને મહાપરિગ્રહ–વાળી હોય છે આથી મરી ગયા પછી તે નરકમાં દક્ષિણગામી નરયિક થાય છે અને જન્માન્તરમાં દુલભી થાય છે તે આયુષ્માન શ્રમણ ! એ આવા પ્રકારના નિદાનકર્મના પાપરૂપ ફલ–વિપાક છે? रथी वसिमाबित धमन सामजी शती नथी. (सू० ३२) . . ४ति तृतीय निहन (3)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy