SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३९४ दशाश्रुतस्कन्धसूत्रे तए णं तं दारियं जाव भारित्ताए दलयंति । सा णं तस्स भारिया भवइ एगा एगजाया जाव तहेव सव्वं भाणियव्वं । तीसे णं अतिजायमाणीए वा निज्जायमाणीए वा जाव किं ते आसगस्स सदति ॥ सू० ३१ ॥ {" छाया - सा खलु तत्र दारिका भवति सुकुमार० यावत्सुरूपा । तततां दारिकां यावद् भार्यात्वेन दत्तः । सा खलु तस्य भार्या भवति । एका एक जाया यावत्तथैव सर्वं भणितव्यम् । तस्याः खल्बतियान्त्या वा निर्या त्या वा यावत् किं ते आस्यकाय स्वदते ॥ मू० ३१ ॥ टीका- ' सा णं - इत्यादि । सा खलु तत्र - उग्रपुत्रादिकुळे दारिका = कन्या भवति, सुकुमारपाणिपादा = अतिमज्जुलकरचरणा यावत् सुरूपा भवति । ततः खलु = कन्यारूपाया उत्पत्तेरनन्तरम् तां दारिकां कन्यां यावच्छ्देनअम्बापितरौ उन्मुक्तबालभावां विज्ञातपरिणतमात्रां यौननकमनुप्राप्तां प्रतिरूपेण योग्येन शुल्केन, प्रतिरूपाय भर्चे भार्यात्वेन - पत्नीत्वेन दत्तः समर्पयतः । सा खलु तस्य भार्या भवति कीदृशी ? - त्याह-एकेति एका=प्रधाना, एकजायासपत्नीरहिता यावच्छब्देन - इष्टा, कान्ता, इत्यादीनां सङ्ग्रहः, तथैव = तेनैव प्रकारेण सर्वे समस्तं विशेषणवाचकपदं भणितव्यम् = वाच्यम् । तस्या अतियान्त्या निर्यान्त्या वा यावद्, यावच्छ्न्देन - दासीदास किङ्करकर्मकरपुरुषा • वह कन्या कैसी होती है ? सो कहते हैं - 'सा णं' इत्यादि । Y वह उग्रपुत्र आदि के कुल में कन्या होती है । कोमल करचरणवाली और अत्यन्त सुरूप होती है । अनन्तर उसके माता पिता तदुचित दहेज के साथ किसी योग्य कुल के संपत्तिशाली वर को भारूप से देते है । वह उसकी एक सपत्नीरहित भार्या होजाती | अन्य सब वर्णन पूर्वके समान जानना चाहिए । जब वह भवन में आती है अथवा भवन से बाहर जाती है, तब उसके अनेक दासियाँ ते उन्या ठेवी थाय छे ? ते आहे छे- 'सा णं' त्याहि તે ઉગ્રપુત્ર આદિના કુળમા કન્યા થાય છે તે કામળ કરચરણવાળી અને અત્યન્ત સુરૂપ થાય છે પછી તેના માતા પિતા તેને ચેાગ્ય દહેજ સાથે કાઇ ચેગ્સકુલના સંપત્તિશાળી વરને ભાર્યાંરૂપે દે છે. તે તેની એકસપત્નીરહિત ભાર્યાં થઈ જાય છે. બીજું બધું વર્ણન અગાઉની જેમ જાણવું જોઇએ. જ્યારે તે ભવનમાં આવે છે અથવા ભવનની બહાર જાય છે ત્યારે તેની અનેક દાસીએ અને દાસ સેવામાં રહે છે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy