SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ - मुनिहर्षिणी टीका अ. १० स्त्री सम्बन्धी निर्ग्रन्थ निदान (३) वर्णनम् ३९३ छाया-एवं खलु श्रमणा आयुष्मन्तः निर्ग्रन्थो निदानं कृत्वा तस्य स्थानस्य अनालोवितोऽप्रतिक्रान्तः कालमासे कालं कृत्वा अन्यतमे देवलोकेषु देवतया उपपत्ता भवति । स खलु तत्र देवो भवति महद्धिको यावद विहरति । स खलु नतो देवलोकात्-आयुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा अन्यतमे कुले दारिकातया प्रत्यायाति ॥ सू० ३० ॥ टीका-'एवं खलु'-इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! एवं खलु निअन्थो निदान कृत्वा, तस्य स्थानस्य-निदानरूपपापस्य, अनालोचितः गुरुसमीपे अकृतपापप्रकाशनः, अमतिक्रान्तः पापस्थानादपरावृत्तः कालमासे कालं कृत्वा देवलोकेषु अन्यतमे = कस्मिंश्चिदेकस्मिन् देवलोके देवत्वेन उपपत्ता-उत्पन्नो भवति, स तत्र देवलोके देवो भवति, महर्द्धिको यावद्विहरति, स खलु ततः= तस्माद् देवलोकात्-आयुःक्षयेण भवक्षयेणे स्थितिक्षयेण, अनन्तरं-तदनु चयं= शरीरं त्यक्त्वा अन्यतमे-उग्रकुलादिषु कस्मिंश्चिन्कुले दारिकातया कन्यात्वेन प्रत्यायाति -देवलोकात् परावर्तते कन्या भवतीत्यर्थः ॥ मू० ३० ॥ सा कीदृशी भवती ?-त्याह-'सा गं' इत्यादि । म्लम्--सा णं तत्थ दारिया भवइ सुकुमाल० जाव-सुरुवा उक्त विषय का ही वर्णन करते हैं-'एवं खलु' इत्यादि । हे आयुष्मान श्रमणी ! इस प्रकार निर्ग्रन्थ निदानकर्म करके निदानरूपी पाप की गुरु के समीप आलोचना किये बिना और गुरु के दिये हुए पाप का प्रायश्चित्तरूप प्रतिक्रमण किये विना काल अवसर काल करके ग्रैवेयक आदि देवलोकों में से किसी एक देवलोक में देवरूप से उप्तन्न होता है । वह वहाँ देवी के बीच में ऐश्वर्यशाली देवता होकर विचरता है। अनन्तर वह देवसम्बन्धी आयुष्य भव और स्थिति का क्षय होनेसे देवभव से च्यवकर उग्र आदि किसी एक कुल में कन्यापने उप्तन्न होता है । सू० ३० ॥ त विषयनु १ एन ४२ छ-' एवं खलु' त्या હે આયુષ્યમાન શ્રમણે! આ પ્રકારે નિર્ગસ્થ નિદાન કરીને નિદાનરૂપી પાપની ગુરુની સમીપે આલેચના કર્યા વિના તથા ગુરુથી અપાયેલા પાપનાં પ્રાયશ્ચિત્તરૂપ પ્રતિકમણ કર્યા વિના કાલ અવસરે કોલ કરીને રૈવેયક આદિ દેવલોકમાંના કેઈ એક દેવલોકમાં દેવરૂપથી ઉત્પન્ન થાય છે. તે ત્યાં દેવેની વચમાં એશ્વર્યશાલી દેવતા થઈને વિચરે છે. દેવસંબંધી આયુ ભવ તથા. સ્થિતિનો ક્ષય થતાં દેવભવથી ચ્યવીને ઉગ્ર माहिआई' मे दुखमा न्यापनामा पत्र थाय छे. (सू० ३०)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy