SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३८८ दशाश्रुतस्कन्धमत्रे छाया-तस्याः खल तथाप्रकारायाः स्त्रियास्तथारूपः श्रमणो वा माहनो वोभयकालं केवलिप्रज्ञप्तं धममाख्यायात् ? इन्त ! आख्यायात् । सा खल भदन्त ! प्रतिशृणुयात् ? नाऽयमर्थः समर्थः, अभव्या खलु सा तस्य धर्मस्य श्रवणतायै । मा च भवति महेच्छा, महारम्भा, महापरिग्रहा, अधार्मिका यावत् दक्षिणगामी नैरयिका, आगमिष्यति दुर्लभवोधिका चाऽपि भवति । एवं खल्लु श्रमणा आयुष्मन्तः । तस्य निदानरयाऽयमेतद्रूपः पापकर्मफलविपाकायनः शक्रोति केवलिप्रज्ञप्तं धर्म प्रतिश्रोतुम् ॥ सु० २७ ॥ टीका-' तीसे'-इत्यादि । तस्यास्तथाप्रकारायाः तादृश्याः स्त्रियाः, तथारूप तथाविधः श्रमणो वा माहनः श्रावको वा उभयकालम्-सायं-प्रातः केवलिपज्ञप्तं धर्मम् आख्यायात्-कथयेत् ? हन्त ! इति कोमलसम्बोधने, स्वीकारे-आख्यायात्-कथयेत् । सा खलु भगवन् ! प्रतिशृणुयात् ?, नाऽयमर्थः समर्थः-न सम्भवतीति भावः, यतः-अभव्या खलु सा तस्य धमेस्य श्रवणताये-सा तं धर्म श्रोतुमयोग्या भवति । सा कीशी ?-त्यत्राह-महेच्छा-विशा. लवान्छावती, महारम्भा-बृहदारम्भकारिणी, महापरिग्रहा-विपुलपरिग्रहवती, अधार्मिकी-धर्माऽऽचरणहीना यावद् दक्षिणगामी नैरयिका, आगमिष्यति-भवि अब धर्म के विषय में निदान का फल कहते हैं-'तीसे णं' इत्यादि । गौतमस्वामी पूछते हैं-है भदन्त निदान करनेवाली स्त्री को श्रमण अथवा माहन क्या केवलिप्रतिपादित धर्म का उपदेश दे सकते हैं ? हे गौतम ! दे सकते हैं । हे भदन्त ! क्या वह उस धर्म को सुन सकती है? हे गौतम ! नहीं सुन सकती, वह धर्म सुनने के योग्य नहीं है, क्यों कि वह महेच्छा -महाइच्छावाली महाआरम्भ करनेवाली महापरिग्रहवाली, अधार्मिक, अधर्म के पीछे चलने वाली, अधर्म को सेवन करने याली, अधर्मिष्ठ, अधर्म को प्ररूपणा करने वाली, अधर्म व धर्मना विषयमा निहाननु ३८ ४६ छ-'तीसे णं' त्याहि. ગૌતમસ્વામી પૂછે છે–હે ભદન્ત ! નિદાન કરવાવાળી સ્ત્રીને શ્રમણ અથવા સાહન શુ કેવપ્રિતિપાદિત ધર્મને ઉપદેશ આપી શકે છે? હે ગૌતમ ! આપી શકે छ महन्त ! ते, ते धमन सालजी शठे छ ? , ગોતમ ! નથી સાભળી શકતી તે ધર્મ સાંભળવાને ચગ્ય નથી. કેમકે તે મહેચ્છા-મહાઈચ્છાવાળી, મહાઆરંભવાળી, મહાપરિગ્રહવાળી, અધાર્મિક, અધર્મની પાછળ ચાલવાવાળી, અધર્મનું સેવન કરવાવાળી અર્ધર્મિષ્ઠ,અંધર્મની પ્રરૂપણ કરવા- ;
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy