SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ - ३८६ दशाश्रुतस्कन्धसूत्रे तदेव विशदयति-'तए णं तं' इत्यादि । मूलम्-तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं विण्णायपरिणयमित्तं जोव्वणगमणुप्पत्तं पडिरूवेण सुक्केण पडिरूवस्स भत्तारस्स भारियत्ताए दलयति । सा णं तस्स भारिया भवइ-एगा एगजाया इट्टा कता जाव रयणकरंडगसमाणा । तीसे जाव अतिजायमाणीए वा निज्जायमाणीए वा पुरओ महंदासीदास जाव किं ते आसगस्त सदति ॥ सू० २६ ॥ ____ छाया-ततः खलु तां दारिकामम्बापितरौ उन्मुक्तवाललावां विज्ञातपरिणतमात्रां यौवनकमनुप्राप्तां प्रतिरूपेण शुल्केन प्रतिरूपाय भ भार्यात्वेन दत्तः । सा खल भार्या भवति-एका, एकजाया, इष्टा, कान्ता याबद्रत्नकरण्डकसमाना । तस्या यावदतियान्त्या वा निर्यान्त्या वा पुरतो महादासीदास यावत् किं ते आस्यकाय स्वदते ॥ मू० २६ ।। टीका-'तए णं'-इत्यादि ततः तदनन्तरम्-उग्रपुत्राद्यन्यतमकुले जन्माऽनन्तरम् तांदिवश्च्युतां दारिकां धृतदारिकारूपाम्, अम्बापितरो-जननीजनकौ, उन्मुकवालभावाम्= व्यतिगतवाल्याऽवस्थाम, विज्ञातपरिणतमात्राम्= सकलकलाकुशलाम् यौवनकम्-तारुण्यमनुप्राप्ताम् प्रतिरूपेण-समुचितेन शुल्केनवधूसम्मानसूचकद्रव्येण, प्रतिरूपाय-सदृशवयोरूपधनकुलादिनाऽनुकूलाय भर्ने स्वामिने भार्यात्वेन-पत्नीत्वेन दत्तः अर्पयतः। सा-दारिका तस्य भार्या भवतिके याद वहाँ से च्यवकर उग्रकुल आदि में कन्यारूप से उत्पन्न होती है। वहाँ वह सुकुमार करचरणवाली रूपवती वालिका होती है।सू०२५|| . फिर उसका हो वर्णन करते हैं-'तएणं तं' इत्यादि । उसके बाद यौवन अवस्था प्राप्त होने पर उसके माता पिता उसको दहेज देकर योग्य वर के साथ उसका विवाह कर देते हैं । થઈ ગયા પછી ત્યાથી ચ્યવને ઉગ્રકુલ આદિમા કન્યારૂપે ઉત્પન્ન થાય છે ત્યાં તે સુકુમાર કર–ચરણવાળી રૂપવતી બાલિકા થાય છે (સૂ૦ ૨૫) वजी तनु वर्णन ४२ छ-" तए णं तं"त्यादि ત્યાર પછી યૌવન અવસ્થા પ્રાપ્ત થતાં તેના માતા પિતા તેને દહેજ દઈને ચગ્ય વર સાથે તેને વિવાહ કરી દીએ છે. તથા તે દારિકા પિતાના પતિની એકમાત્ર
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy