SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अं. १० निर्ग्रन्धनिदानकर्म (१) वर्णनम् पुनरपि कथयति - तस्स णं' इत्यादि । मूलम् - तस्स णं एगमवि आणवेमाणस्स जात्र चत्तारि पंच अवुत्ता चेत्र अब्भुति भण देवाणुप्पिया ! किं करेमो ? किं आहरेमो ? किं उवणेमो ? किं आचिट्ठामो ? किं भे हियइच्छियं ? किं ते आसगस्स सदति ? तं पासित्ता णिग्गंथे णिदाणं करेइ ॥ सू० १९ ॥ 1 ३७५ छाया-तस्य खल्वेकमप्याज्ञापयतो यात्रश्वत्वारः पञ्च वाऽनुक्ताश्चैव अभ्युपतिष्ठन्ति भण देवाणुप्रिय ! किं करवाम ? किमाहाम ? किमुपनयाम ? किमातिष्ठाम ? किं भवतो हृदिच्छितम् ? किं तवाऽऽस्यकाय स्वदते ? । तद् दृष्ट्वा निर्ग्रन्थो निदानं करोति ॥ सू० १९ ॥ टीका- 'तस्स णं' - इत्यादि । तस्य = उग्रपुत्रादेः खलु एकमपि भृत्यम् आज्ञापयतः=स्वकार्यार्थं निर्दिशतः, यावच्छब्देन द्वौ वा त्रयो वेत्यनयोः सग्रहः, चस्वारो वा पञ्च वा भृत्यजना अनुक्ताः = अनाहूता एव अभ्युपतिष्ठन्ति - उपस्थिता भवन्ति, पृच्छन्ति च हे देवानुप्रिय ! भण कथय किं कार्य करवाम, किमुपनयाम, = किं खाद्यं वस्तु सन्निधौ प्रापयाम, किम् आहराम = किं वस्तुजातं समानयाम, किमुपनयाम = किमिति - विद्यमानेषु वस्तुषु किं समर्पयाम, किमातिष्ठाम = कीदृशं भोज्यजातं सम्पादयाम, अत्र सर्वत्र प्रार्थनायां लोट् । किं भवतो हृदिच्छितं = हृदयस्येष्टम्, किं तवाऽऽस्यकाय - मुखाय स्वदते ? - रोचते ? | तत्== सर्वे सुखं दृष्ट्वा निर्ग्रन्थो निदानं करोति ॥ सू० १९ ॥ फिर भी कहते हैं- ' तस्स णं ' इत्यादि । उनके एक दास के बुलाने पर चार या पाँच अपने आपबुलाये बिना उपस्थित हो जाते हैं और कहते हैं कि - हे स्वामिन् ! कहिये हम क्या करें ?, आप के लिए क्या लावें ?, और इन वस्तुओं में से कौन सी वस्तु आप को अर्पण करें ?, आप के लिए कौनसा भोजन बनायें ?, आप के हृदय में क्या इच्छा है ? आप के मुख h वजी या ४ छे- 'तस्स नं' इत्याहि તે એક દાસને ખેલાવે ત્યાં ચાર પાચ દાસ પેાતાની મેળે ખેલાવ્યા વિના હાજર થઇ જાય છે, અને કહે છે કે સ્વામિન્! કહા અમે શું કરીએ ? આપના માટે શુ લાવીએ ? તથા આ વસ્તુએમાંથી કઇ વસ્તુ આપને આણુ કરીએ ? આપને માટે કચુ (શુ) ભેાજન બનાવીએ ? આપના હૃદયમાં શું ઇચ્છા છે? આપના માટે કઈ વસ્તુ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy