SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३७४ श्री दशाश्रुतस्कन्धसूत्रे ब्देन-कृतकौतुकमङ्गलप्रायश्चित्तः, इत्यादीनां सङ्ग्रहः, सर्वालङ्कारविभूषितः, महातिमहाळयायां-महातिमहन्याम् अत्युच्चैस्तरायां विशालायां कूटाऽऽकारशालायाम् कूट पर्वतशिखरं तदाकारा-तत्सदृशी प्रोत्तुङ्गा सा चासौ शाला-भवनम्, उप'लक्षणं चैतत्प्रासादादीनाम्, तत्र महातिमहालये अतिविस्तीर्ण सिंहासने, यावत् सर्वरात्रिकेण-सर्वा अखण्डिता सम्पूर्णेति यावत् या रात्रिस्तत्र भवेन रात्रिपर्यन्त स्थायिना, यद्वा-सर्वरात्निकेन-सकलमणिसम्बन्धिना ज्योतिपा-प्रकाशेन ध्मायमानेन-प्रकाश्यमानेन, स्त्रीगुल्मपरिहत्ता स्त्रीसमूहपरिवेष्टितः, महताऽऽहत-नाटयगीत-वादिन-तन्त्री-तल-ताल-त्रुटित-घन-मृदग-मर्दल-पटुप्रवादितरवेण, अस्यैव विशेषणं, महता=विशालेन आहताः बादिता ये तन्त्र्यादिमादलान्ता, तेपां पटुप्रवादितेन-निपुणवादकत्रादितेन महता रवेण उपलक्षितान् उदारान्-उत्तमान मानुषकान् कामभोगान् भुञान: उपसेवमानो विहरति ॥ सू० १८ ॥ काल और अपराह-सायंकाल में स्नान, चलिकर्म, मषीतिलक, कौतुक तथा दधि अक्षत दूर्वा आदि धारण करनेल्प मंगल कर सर्व अलकारों से विभूषित होकर अतिविशाल कूटाकारशाला-पर्वत के शिखर के आकारवाली उन्नतशाला में अर्थात् बडे-बडे राजभवन में यावत् सम प्रकार की सजावट से सजे हुए बडे विस्तृत सिंहासन पर बैठकर आनन्द का अनुभव करते हैं । जिनके भवन में सारी रात दीपमाला अथवा रत्नों की ज्योति जगमगाती रहती है, वह निपुण पुरुषों द्वारा वजाये हुए वाजो को तथा वीणा करताल मेघध्वनि वाले मृदंग की मधुरध्वनियुक्त नाटक को स्त्रीसमुदाय के साथ देखते हुए और सुन्दर गीतों को सुनते हुए मनुष्यसंबंधी उत्तम कामभोगों को भोगते हुए सुखमय जीवन व्यतीत करते हैं ॥सू०१८॥ અપા=સાય કાલે સ્નાન બલિકર્મ ષતિલક કૌતુક તથા દધિ અક્ષત દૂર્વા આદિ ધારણ કરતા મંગલમય સર્વ અલંકારોથી વિભૂષિત થઈને અતિવિશાલ કુટાકારશાલા પર્વતના શિખરના આકારવાળી ઉન્નતશાલામાં અર્થાત્ મેટામેટા રાજભવનમાં જ્યાં સર્વ પ્રકારની સજાવટથી બિછાવેલ ઘણા વિસ્તૃત સિંહાસન પર બેસી આનંદનો અનુ ભવ કરે છે જેના ભવનમાં આખી રાત દીપમાલા અથવા રત્નની તિ ઝગમગતી રહે છે, નિપુષ્યપુરુદ્વારા વાગતા વાજા તથા વીથ કરતાલ મેઘધ્વનિવાળા મૃદગના મધુર ધ્વનિયુકત નાટકને સમુદાય સાથે જોતાં અને સુંદર ગીતે સાભળતાં, મનુષ્ય'સબંધી ઉત્તમ કામને ભોગવતાં સુખમય જીવન વ્યતીત કરે છે (સૂ) ૧૮)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy