SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सागभोगाई में चलणादेवीए कोउयमंगला मुनिहषिणी टीका अ. १० निर्ग्रन्थमनोभाववर्णनम् आध्यात्मिक अन्तःकरणस्फुरितः, यावद, यावच्छब्देन चिन्तितः, कल्पितः, प्रार्थितः, मनोगतः इत्येषां सङ्ग्रहः, संकल्प:-मानसिकोऽभिलाषः समुदपद्यतः प्रादुरभूत् ॥ मू० १२ ॥ अथ मूत्रकारः श्रेणिकराजचेल्लणादेवीदर्शनात्माधुसाध्वीनां, मनसि संजातमध्यवसायमाह-'अहो णं सेणिए' इत्यादि । ___मूलम्-अहो णं सेगिए राया महिदिए जान महामुक्वे जे णं हाए, कयबलिकम्मे, कयकोउयसंगलपायच्छिन्ने, सव्वालंकारविभूसिए चेल्लणादेवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरइ । न से दिहा देवा देवलोगंलि सक्खं खल्लु अयं देवे। जइ इमस्ल सुचरियतवनियमबंभचेरगुत्तिवासस्स कल्लाणे फलवित्तिविसेसे अस्थि वया वयमवि आगमिस्साए एमाई ताई उरालाई एयारूबाई माणुस्सगाई भोगभोगाइं सुंजमाणा विहरामो । से तं साहु ॥ सू० १३ ॥ छाया-अहो ! खलु श्रेणिको राजा महर्द्धिको यावन्महासौख्यो यः खल स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः । सर्वालङ्कारविभूषितचेल्लणादेव्या सार्द्धसुदारान् मानुष्यकान् भोगाभोगान् भुञ्जानो विहरति । नाऽस्माभिदृष्टा देवा देवलोके, साक्षात्खल्वयं देवः । यद्येतस्य सुचरिततपोनियसब्रह्मचर्यगुप्तिवासस्य कल्याणः फलत्तिविशेषः स्यात् , तदा वयमपि आगमिष्यति एतान् तानुदारान् एतद्रूपान् मानुषकान् भागाभागान् भुञ्जाणा विहरेम , तदेतत्साधु ॥ सू० १३ ॥ अनन्तर क्या हुआ ? सो कहते हैं-'तत्थेगइयाण' इत्यादि। उस परिषद् में श्रेणिक राजा को और चेल्लणादेवी को देखकर कई-एक निर्ग्रन्थ और निर्ग्रन्थियों के मन में इस प्रकार आध्यात्मिक - मनोभाव अर्थात् अन्तःकरण की स्फुरणा यावत् मन में संकल्प-विकल्प उप्तन्न हुए ॥ सू० १२ ॥ पछी थयु ? ते छ-'तत्थेगइयाणं' त्यादि તે પરિષદમાં શ્રેણિક મજા તથા ચલણદેવીને જોઈને ઘણું નિર્ચન્થ તથા નિર્ચથીઓના મનમાં આ પ્રકારે આધ્યામિક મનેભાવ અર્થાત્ અ ત કરણ કુરણા એટલે મનમાં સંકલ્પ-વિકલા ઉત્પન્ન થયા. (સૂ૦ ૧૨)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy