SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० भगवदुपदेशः कन्दपरिक्षिप्ता यत्रैच श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, श्रेणिकं राजानं पुरत कृत्वा अग्रे कृत्वा श्रेणिकभूपपृष्टप्रदेशे स्थितै-उत्तिष्ठन्त्येव यावत् पर्युपास्ते, सेवते स्म ।।सू० १०॥ : अथ भगवदुपदेशं वर्णयति 'तए णं' इत्यादि। __ मूलम्-तएणं समणे भगवं महावीरे सेणियल्स रणो भंभलारस्स चेल्लगा देवीए तीसे महइमहालयाए परिसाए, इसिपरिसाए, जइपरिसाए, सणुस्सपरिसाए, देवपरिसाए, अणेगसयाए जीव धन्सो कहिओ, परिसा पडिगया, सेणियराया पडिगओ ॥ सू० ११ ॥ छाया-ततः खलु श्रमणो भगवान महावीरः श्रेणिकाय राज्ञे भंभसाराय चेल्लणादेव्यै तस्यां महाऽतिमहत्यां परिपदि, ऋषिपरिषदि, यतिपरिषदि, मनुष्यपरिषदि, देवपरिषदि, अनेकशतायां यावद्धर्मः कथितः, परिपत् प्रतिगता, श्रेणिकराजः प्रतिगतः ॥ सू० ११ ।। टीका-'तए णं'-इत्यादि । ततः-चेल्लणादेव्या सह श्रेणिकस्य भगवत्सन्निधिसमागमनाऽनन्तरम् , खलु भगवता महावीरेण श्रेणिकाय राज्ञे सम्भसाराय चेलणादेव्यै च तस्यां महातिमहत्यां-महतीमतिक्रान्ता-अतिमहती, सच अतःपुर के सेवक जनों से घिरी हुई जहा श्रमण भगवान् महावीर स्वामी विराजमान थे वहा आई । आकर उसने भगवान की स्तुति की, नमस्कार किया तथा श्रेणिक राजा को आगेकर, राजा के पीछे खडी होकर भगवान की पर्युपासना करने लगी ॥५० १०॥ अब भगवान के उपदेश का वर्णन करते हैं-'तए णं समणे' इत्यादि । चेल्लणादेवी के साथ श्रेणिक राजा भगवान् के समीप में आने के बाद श्रमण भगवान महावीर स्वामी ने श्रेणिक राजा भंभसार જ્યા શ્રમણ ભગવાન મહાવીર સ્વામી વિરાજતા હતા ત્યા આવી આવીને તેણે ભગવાનની સ્તુતિ કરી નમસ્કાર કર્યા તથા શ્રેણિક રાજાને આગળ કરી રાજાની પાછળ ઉભી રહીને ભગવાનની પય પાસના કરવા લાગી (સૂ૦ ૧૦) ७वे भगवानना ५३शन पनि ४२ छ 'तए णं समणे त्या ચેલણાદેવીની સાથે અણિક રાજા ભગવાનની સમીપમાં આવ્યા પછી શ્રમણ ભગવાન મહાવીર સ્વામીએ શ્રેણિક રાજ સંભસાર તથા ચેલણદેવીને ચાર પ્રકારની
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy