SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३६० दशाश्रुतस्कन्धसूत्रे १ वटाभिः २, वर्वरीभिः ३, वकुशिकाभिः ४, यौनकाभिः५, पढविकाभिः ६, इसि - निकाभिः७, वासिनिकाभिः८, लासिकाभिः ९, लकुसिकाभिः १०, द्वावडीभिः ११, सिंहलीभि:१२, आरवीभिः १३, पक्वणीभिः १४, बहुलीभिः १५, मुसण्डीभि: १६, शबरीभिः १७, पारसीभिः १८, नानादेशाभिः, इङ्गितचिन्तिमार्थित विज्ञायिकामिः इत्यादीनां सङ्ग्रहः, एतादृशीभिर्दासीभिर्युक्ता । तथा महत्तरकवृन्दैः = अन्तःपुरप्रधानपुरुपसमृहैः परिक्षिप्तः = परिद्वता सती यत्रैव वाह्या = वहिर्भवा उपस्थानशाला= उपवेशनमण्डपः, यचैव श्रेणिको राजा तत्रैवोपागच्छति । ततः =वेल्लणासमागमनानन्तरं खलु = निश्चयेन सः श्रेणिको राजा चेलणया देव्या सार्द्धं धार्मिकयानप्रवरं दूरोहति = आरोहति, दूरुह्य सकोरण्टमाल्यदास्ना = कोरटकटक्षविशेष पुष्परचितमालायुक्तेन छत्रेण त्रियमाणेन औपपातिकगमेन=औपपातिकसूत्रोक्तपाठेन शेषं सर्व ज्ञातव्यम् यावत् पर्युपास्ते= भगवन्तं सेवते । एवम् अनेनेत्र प्रकारेण श्रेणिकोपवेशनानन्रं चेलणादेवी यावद् दासी महत्तरवासना १, वटभा २, बर्बरी ३, बकुशिका ४, चौनका ५, पहचिका ६, इमिनिका ७, वासिनिका ८, लासिका ९, लकुसिका १०, द्राविडी ११, सिंहली १२, आरवी १३, पक्कणी १४, बहुली १५, मण्डी १६, शवरी १७, पारसी १८, आदि अनेक देश की इङ्गित चिन्तित और प्रार्थित को जानने वाली दासियों के साथ अतःपुर के प्रधान पुरुषों द्वारा वेष्टित जहाँ बाहर की उपस्थानशाला है, जहाँ श्रेणिक राजा है वहाँ आई । तब श्रेणिक राजा देखणा देवी के साथ प्रधान धार्मिक रथ पर चढे । कोरण्ट पुष्पों की माला से युक्त छत्र को धराते हुए यावत् भगवान् के पास गये और सेवा करने लगे । विशेष वर्णन औपपातिक सूत्र से जानना चाहिये | इसी प्रकार चेलणा देवी भी शब्दथी वासना (१), पटला (२), जर्जरी (3), अशिअ ( ४ ), यौना (4), यज्ञविठा (६), धमिनिडा (७), वासिनिअ (८), सासि (E) बहुसिा (१०), द्राविडी ( ११ ), सिडसी (१२), आरजी (१३), पकुंडली (१४), महुली (१५), भुसडी (१९), शमरी (૧૭), પારસી (૧૮) આદિ અનેક દેશની ઇગિત ચિન્તન અને પ્રાતિને જાણવાવાળી દાસીએ! સાથે અત.પુરના મુખ્ય પુરૂષા દ્વારા વેષ્ટિત (ઘેરાએલી), જ્યા મહારની ઉપસ્થાન શાલા છે, જ્યા શ્રેણિક રાજા છે ત્યા આવી, ત્યારે શ્રેણિક રાજા ચેલણાદેવીની સાથે મુખ્ય ધાર્મિક રથમાં ચડયા. કારટ પુષ્પાની માલાથી યુકત છત્ર ધરાવેલા તે ચાવત્ ભગવાન પાસે ગયા અને સેવા કરવા લાગ્યા. વિશેષ વર્ણન ઔપાતિક સૂત્રથી જાણી લેવુ જોઈએ એ પ્રકારે ચેલાદેવી પશુ બધા અંત:પુરના સેવકજનાથી ઘેરાએલી A
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy