SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० वन्दनार्थश्रेणिकराजगमनवर्णनम् ३५५ कल्पतरुरिवालङ्कृतो विभूपितो नरेन्द्रो मज्जनगृहात्मतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैच चेल्लणादेवी तत्रैवोपागच्छति, उपागत्य चेल्लणादेवीमेवमवादीत्-एवं खलु देवानुपिये ! श्रमणो भगवान महावीर आदिकरस्तीर्थकरो यावत् पूर्वानुपूर्ध्या चरन् यावत् संयमेन तपसाऽऽत्मानं भावयन् विहरति । ____ तद् महत्फलं देवानुमिये ! तथारूपाणामर्हतां यावत् तद् गच्छामो देवानुमिये ! श्रमणं भगवन्तं महावीरं वन्दामहे नमस्यामः सत्कुर्मः सम्मानयामः कल्याणं मगलं दैवतं चैत्यं पर्युपास्महे । एतत् अस्माकम् इहभवे च परभवे च हिताय, सुखाय, क्षमाय, निःश्रेयसाय यावदागामिकतायै भविष्यति । • ततः खलु सा चेल्लणादेवी श्रेणिकस्य राज्ञोऽन्तिक एतमर्थ श्रुत्वा निशम्य हृष्टतुष्ट० यावत् प्रतिशृणोति, प्रतिश्रुत्य यत्रैव मज्जनगृहं तत्रैवोपागच्छति, उपागत्य स्नाता, कृतवलिकर्मा, कृतकौतुकमङ्गलप्रायश्चित्ता वरपादप्राप्तनूपुरा मणिमेखलाहाररचितोपचिता, कटकखड्डुकैकावलिकण्ठमूत्रमरकतत्रिशरक वरवलयहेममूत्रककुण्डलोद्योतितानना, रत्नविभूषिताङ्गी, परिहितचीनांशुकवस्त्रा, दूकूलसुकुमारकान्तरमणीयोत्तरीया, सर्वतुझसुरभिकुसुमसुन्दररचितमलम्बशोभमानकान्तविकसच्चित्रमाला, वरचन्दनचर्विता, वराभरणविभूपिताङ्गी, कालागुरुधूपधूपिता, श्रीसमानवेपा वहीभिः कुब्जामिः किरातिकाभिर्यावद् महत्तरकन्दपरिसिप्ता यत्रैव बाह्योपस्थानशाला यत्रैव श्रणिको राजा तत्रैवोपागच्छति । ततः खलु स श्रेणिको राजा चेल्लणया देव्या सार्द्ध धार्मिक यानपवरं दूरोहनि दूरुह्य सकोरण्टमात्यदाम्ना छन्त्रेण ध्रियमाणेन औपपातिकगमेन ज्ञातव्यं यावत्पर्युपास्ते । एवं चेल्लणादेवी यावद् महत्तरकन्दपरिक्षिप्ता यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्त महावीरं वन्दते नमस्यति श्रेणिकं राजानं पुरतः कृत्वा स्थितैव यावत् पर्युपास्ते ॥ मू० १० ॥ टीका-'तए णं इत्यादि । ततःचाहनसंनिधानानन्तरं खलु स श्रेणिको राजा भम्भसारो वाहनशालिकस्य यानशालाध्यक्षस्य अन्ति के समीपे एतं सुसज्जित धार्मिक रथ उपस्थित होने पर राजा क्या करते हैं सो कहते हैं- तए णं' इत्यादि । रथ के आजाने पर भंभसार श्रेणिक राजा यानशालिक के मुख સુસજિજત ધાર્મિક રથ ઉપસ્થિત થતા રાજા શુ કરે છે તે કહે છે'तए णं' छत्या. રથ આવી જતાં ભભસાર શ્રેણિક રાજા યાનશાલિકના મુખથી ધાર્મિક રથ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy