SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. १० धार्मिकरथसज्जीकरणवर्णनम् ३४९ टीका-'तए णं'-इत्यादि । ततो नगरसंमार्जनसेचनोपलेपनानन्तरं 'ण' इति वाक्यालङ्कारे, सः असो श्रेणिको राजा बलव्याप्तं-सेनानियोजितं सेनानायकमिति यावत् शब्दयति आवयति, शब्दयित्वा सेनापतिमाहूय एवं वक्ष्यमाणम् अवादीत-आदिशत्-भो देवानुपिय ! क्षिपमेव शीघ्रमेव हयगजरथयोधकलितां-अश्व-हस्ति-रथ-योधसहितां चतुरङ्गिणी चत्वारि अङ्गानि अश्व-गजरथ-योधरूपाणि यस्याः सा चतुरगिणी तां सेनां सैन्यं सन्नाहय-सज्जीभूतां कुरु । इति निदेशानन्तरं यावत्-सोऽपि सेनानायकोऽपि प्रत्ययति आज्ञानुसारेण चतुरङ्गिणी सेनां सनाह्य निवेदयति ॥ मू० ८ ॥ अथोक्तविषयं विशदयति-तए णं' इत्यादि । मूलम्-तए णं से सेणिए राया जाणसालियं सदावेइ, • सदावित्ता एवं वयासी-भो देवाणुप्पिया ! खिप्पामेव धम्मियं जायप्पवरं जुत्तामेव उवट्ठवेह, उवढवित्ता मम एयमाणत्तिय पञ्चपिणाहि । तए णं से जाणसालिए सेणिएणं रन्ना एवं वुत्ते समाणे हट्टतु० जाव हियए जेणेव जाणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाणसालं अणुप्पविसइ, अणुप्पविसित्ता जाणगं पच्चुवेक्खड़, पच्चुवेक्खित्ता जाणं पच्चोरुभइ, - इस के अनन्तर क्या हुआ वह सूत्रकार कहते हैं- तए णं से' इत्यादि । नगर का सेचन सम्मान और उपलेपन आदि करने पर श्रेणिक राजाने सेनापति को बुलाया और कहा-हे देवानुप्रिय ! तुम जल्दी जाओ, रथ, घोडा, हाथी और योद्धाओं से युक्त चतुरंगिणी सेना को तैयार करो । श्रेणिक राजा की आज्ञा के बाद सब सेना तैयार करके सेनानायकने आकर राजा को निवेदन किया ।स० ८|| त्या२ पछी शु थयु ते सूत्रा२ ४९ -'तए णं से प्रत्या નગરનું સ માર્જન સેચન અને ઉપલેપન આદિ થઈ ગયા પછી શ્રેણિક રાજાએ સેનાપતિને બોલાવ્યા અને કહ્યું કે-હે દેવાનુપ્રિય ! તમે જલદી જાઓ રથ, ઘોડા, હાથી અને દ્ધાઓ સહિત ચતુર ગિણી સેનાને તૈયાર કરે. શ્રેણિક રાજાની આજ્ઞા થતાં બધી સેના તૈયાર કરીને સેનાનાયકે આવીને રાજાને નિવેદન કર્યું (સૂa ૮)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy