SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३४४ दशाश्रुतस्कन्त्रसूत्रे. ! नामगोत्रं आपृच्छय नामगोत्रं संप्रधारयन्ति = सम्यग् हृदयेऽवदयति, संप्रधार्य =नामत्रोत्रं अवधाय एकत: = एकत्र स्थाने, मिलन्ति = एकत्रिता भवन्ति, एकत्र स्थाने मिलित्वा एकान्तमप्रक्रामन्ति = जनरहितस्थानं गच्छन्ति, एकान्तमपक्रम्य = गया एवं वक्ष्यमाणम् अत्रादिपुः - हे देवानुप्रियाः ! यस्य भगवतो महावीरस्य श्रेणिको भम्भसारो राजा दर्शन काङ्क्षति = प्राप्तं न त्यक्तुं वाञ्छति, हे देवानुमिगाः । यस्य श्रेणिको राजा दर्शनं स्पृहयति = अलब्धं नदीप्सति, हे देवानुप्रियाः । यरय श्रेणिको राजा दर्शनं प्रार्थयति अभिलपितमिष्टफलसाधकतया चिन्तयति, हे देवानुप्रियाः ! यस्य श्रेणिको राजा दर्शनम् अभिलपति = निरन्तरं प्रियतया वाञ्छति, हे देवानुमियाः ! यस्य श्रेणिको राजा नामगोत्रयोरपि श्रवणेन हृष्ट- तुष्ट० यावद्, यावच्छब्देन - 'चित्तानन्दितः प्रीतमनाः परमसौमनस्थितों हर्पवशविसर्पद्हृदः' इत्येषां सङ्ग्रहः । तथा च-हृष्टतुष्टचित्तानन्दितः = हर्षान्वितसन्तुष्टहृदयेनाऽऽनन्दयुक्तः, प्रीतमनाः = प्रसन्नमानसः परमसौमनस्थितः = अत्यन्तमनः प्रसन्नतान्त्रितः, हर्षवशत्रिसर्पद्हृदयः=प्रमोदवशोच्छलदन्तःकरणो भवति जायते, सः =श्रेणिकाऽऽकाक्षितदर्शनः, 'च' - कारो वाक्यालङ्कारार्थः, श्रमणो भगवान् महावीर आदिकरस्तीर्थकर यात्रत्–सर्वज्ञः= केवलज्ञानेन सकलपदार्थवेचा, सर्वदर्शी - केवलदर्शनेन समस्त वस्तुसाक्षात्कारी, पूर्वानुपूर्व्या चरन् ग्रामानुग्रामं द्रवन् सुख सुखेन और हृदय में धारण किया । इस के पश्चात् वे सब एकत्रित हुए और एकान्तस्थान में जाकर परस्पर कहने लगे कि - हे देवानुप्रियो ! जिनके दर्शन को श्रेणिक राजा भंभसार इच्छा, स्पृहा, प्रार्थना और अभिलाषा करते हैं, तथा जिन के नाम और गोत्र सुनकर श्रेणिक राजा हर्षित और सन्तुष्ट हो जाते हैं वे धर्म के प्रवर्तक चारों तीर्थोंके प्रवर्तन करने वाले, केवलज्ञान से सकल पदार्थ को जानने वाले, केवलदर्शन से समस्त वस्तुओं का साक्षात्कार करने वाले, ग्रामानुનામ ગેત્ર પૂછ્યું અને હૃદયમાં ધાચ્ચુ કર્યુ ત્યાર પછી તે અધા એકત્રિત થયા અને એકાન્તસ્થાનમા જઇને પરસ્પર કહેલા લાગ્યા કે હે દેવાનુપ્રિયે! જેના દનની શ્રણિક રાજા ભભસાર ઈચ્છા, રૃહા, પ્રાર્થના તથા અભિલાષા કરે છે, તથા જેનું નામ તથા ગેાત્ર સાભળીને શ્રેણિક રાજા હર્ષિત અને સતુષ્ટ થઈ જાય છે, તે ધર્માંના પ્રવક ચારેય તીર્થંનુ પ્રવૃત્ન કરવાવાળા કેવળજ્ઞાનથી સકલ પદાર્થોને જાણુવાવાળા, દેવલદર્શનથી સમસ્ત વસ્તુએને સાક્ષાત્કાર કરવાવાળા, એક ગ્રામથી ખી
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy