SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे सुखपूर्वकं मुखेन = अनायासेन विहरत् = पद्भयां विचरन् संयमेन तपसा थास्मानं भावयन् इहाऽऽगच्छेत् चेत् तदा तस्मिन् काले खलु-निश्चयेन यूयं देवानुप्रियाः भगवतो महावीरस्य यथाप्रतिरूपं साधूचित्तम् अवग्रहं क्षेत्रावग्रह स्थानमिति यावद् अनुजानीध्वम् आज्ञापयत, यथाहै = यथायोग्यं, ततः श्रेणि' काय राज्ञे भम्भसाराय एतम्-आवग्रहिकं प्रियम् = इष्टम् अर्थ = समाचार निवेढयतः कथयत ॥ सू० ३॥ . श्रेणिकराजनिदेशरय राजपुरुषैः पालनप्रकारमाह-'तए णं' इत्यादि । मूलम्-तए णं ते कोडंबियपुरिसा सेणिएणं रन्ना भंभसारेणं एवं कुत्ता ससाणा हतु-जाव-हियया कयरल जार एवं सामि-ति आणाए विणएणं पडिसुति पडिसुणित्ता एवं सेणियस्स रन्नो अंतियाओ पडिनिकलमंति पडिनिसलसित्ता रायगिहं नगरं मज्झं-सज्झेणं निगच्छंति, निगच्छित्ता जाइं इमाइंभवंति रायगिहस्त बहिया आरामाणि वा जाव जे तत्थ महत्तरगा आणटा चिट्ठति, ते एवं वयंति जाव सेणियस्त रन्नो एयमहँ पियं निवेदेजा । पियं भवतु, दोच्चंपि तच्चंपि एवं वदंति, वदित्ता जाव जामेव दिसोपाउन्सूया तामेव दिसं पडिगया।सू०४॥ छाया-ततस्ते कौटुम्बिकपुरुषाः श्रेणिकेन राज्ञा भम्भसारेणैवमुक्ताः सन्तो हृष्टतुष्ट-यावहृदयाः करतल-यावद् एवं स्वामिन् ! इत्याज्ञां विनयेन प्रतिशृण्वन्ति, प्रतिश्रुत्य च श्रेणिकस्य राज्ञोऽन्तिकात् प्रतिनिष्क्रामन्ति, प्रतिगांव में पदविहार करते हुए संयम और तप से आत्मा को भावित करते हुए यहा पधारे तो तुमलोग भगवान महावीर को साधु के कल्पनीय स्थान की आज्ञा दो और अणिक राजा भंसार से इस प्रियसमाचार को निवेदन करो ॥ सू० ३ ॥ મહાવીર સ્વામી અનુક્રમે સુખપૂર્વક એક ગામથી બીજે ગામ પદવિહાર કરતા સ યમ તથા તપથી આત્માને ભાવિત કરતા અહીં પધારે તે તમારે ભગવાન મહાવીરને સાધુને કલ્પનીય સ્થાન માટે આજ્ઞા દેવી અને કેણિક રાજા ભંસારને એ પ્રિત્યે समायार निवन ४२वा. (सू 3) !! : ..... !' ... ... ..!"
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy