SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३३७ मुनिहर्षिणी टीका अ. १० महत्तरकानप्रतिश्रेणिकराजाज्ञा आणवेइ-जहा णं समणे भगवं महावीरे आदिगरे तित्थयरे जाव संपाविउकामे पुव्वानुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहं सुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहमार्गाच्छज्जा, तया णं तुम्हे भगवओ महावीरस्स अहापडिरूवं उग्गहं अणुजाणह, अहारिहं, सेणियस्स रन्नो भंभसारस्स एयम, पियं णिवेदह ॥ सू०३ ॥ छाया-एवं खलु देवानुप्रियाः ! श्रेणिको राजा भस्मसार आज्ञापयतियदा खलु श्रमणो भगवान् महावीर आदिकरस्तीर्थकरो यावत्संप्राप्तुकामः पूर्वानुपूर्ध्या चरन् ग्रामानुग्रामं द्रवन् सुखं सुखेन विहरन्, संयमेन तपसाऽऽत्मान भारयन् इहागच्छेत्तदा खलु यूयं भगवतो महावीरस्य यथाप्रतिरूपमवग्रहमनमानीध्वं यथाई श्रेणिकाय राज्ञे भस्मसाराय एतमथ प्रियं निवेदयत ।मु०३॥ टीका-'एवं खलु'-इत्यादि । हे देवानु प्रेयाः ! श्रेणिको राजा भंभसारः एवं वक्ष्यमाणम् आज्ञापयति=निदिशति, आज्ञाप्यविषयमाह-'यदे-त्यादि यदा यस्मिन् काले खलु श्रमणो भगवान् महावीरः आदिकरः तीर्थकर:तीर्यते-संसारसागरः पार्यतेऽनेनेति तीर्थ-द्वादशाङ्गप्रवचनं, तदाधारश्चतुर्विधसङ्घः इति भावः, तत्करणशीलः यावत्-सप्राप्तुकामः-मोक्ष प्रा'तुकामः पूर्वानुपूर्त्या अनुक्रमेण चरन् ग्रामानुग्राम-ग्रामाद ग्रामान्तरं द्रवन् गच्छन् सुखं ___ अप श्रेणिक राजा की आज्ञा का वर्णन करते हैं-'एवं खल' इत्यादि । श्रेणिक राजा भंभसार आज्ञा करता है कि- जब आदिकर सीर्थंकर अर्थात् जिसके द्वारा संसारसागर पार किया जाय उसको तीर्थ कहते हैं, वह द्वादशाङ्गरूप प्रवचन है, उसका आधार चार प्रकार का सथ, उसकी स्थापना करने वाले यावत् मोक्षगामी श्री भगवान् महावीर स्वामी अनुक्रम से सुखपूर्वक एक गाँव से दूसरे 6वे में रानी माज्ञानु न ७२ छ 'एवं खलु' इत्याहि. શ્રેણિક રાજા ભભસાર આજ્ઞા કરે છે કે-જ્યારે આદિકર તીર્થ કર અર્થાત્ જેના દ્વારા સંસારસાગર પાર કરાય તેને તીર્થ કહે છે. તે દ્વાદશાગરૂપ પ્રવચન છે, તેને આધાર ચાર પ્રકારના સંઘ તેની સ્થાપના કરવાવાળા એટલે મોક્ષગામી થી ભગવાન
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy