SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ॥ अथ दशममध्ययनम् ॥ नवमाध्ययने महामोहनीयस्थानानि वर्णितानि । कदाचित्तद्वशंव्वदः साधुस्तपस्यन् निदानकर्म समाचरति । मोहप्रभावेण कामभोगवाञ्छा हृदये प्रादुर्भवति, तां पूरयितुं तीव्रवाञ्छया स निदानकर्म करोति, अस्य कर्मणोऽयमेव परिणामः -- तस्य सेच्छाऽऽयतिपर्यन्तं तिष्ठति, येनासी भूयो भूयो जन्ममरणवन्धनमामादयति । अतोऽस्मिन्न-ययने निदानकमैव विविच्यते, अयमेव नवमाध्ययनेन सहास्य दशमाध्ययनस्य सम्बन्धः । इदमध्ययनम् 'आयति'-नामकम्' यो जनो निदानकर्म कुर्यात् तत्फलं भोक्तुमवश्यमेव नवीनं जन्म तस्य ग्राह्यं स्यात् । आयनम्-आयति: लाभः, कम्य दशवा अध्ययन नववें अध्ययन में तीस महामोहनीयस्थानों का निरूपण किया है । साधु कदाचित् उनके वशवर्ती होकर तप करते हुए निदान कर्म करता है । मोह के प्रभाव से कामभोगों की इच्छा उसके चित्त में जाग उठती है । इस इच्छा की पूर्ति के लिए तीव्रयांच्छा से वह 'निदान' नियाणा करता है । परिणाम यह होता है कि उसकी वह इच्छा 'आयति' अर्थात् आगामी काल तक बनी रहनी है, जिससे वह फिर जन्म मरण के बन्धन में फंसा रहता है। अतः इस अध्ययन मैं निदान' कमें का ही निरूपण करते हैं। यही नववें अध्ययन के साथ दशवें अध्ययन का सम्बन्ध है। इस अध्ययन का नाम 'आयति ' है । जो व्यक्ति निदानकर्म मध्ययन शभु નવમા અધ્યયનમા ત્રીસ મહામહનીયસ્થાનોનું નિરૂપણ કર્યું છે સાધુ કદાચિત મેહના વશવત હય તપ કરતા કરતા નિદાન કર્મ કરે છે મેહના પ્રભાવથી કામગોની ઈચ્છા તેના ચિત્તમે જાગ્રત થાય છે એ ઈચ્છાની પૂર્તિ માટે તીવ્રવાमाथी ते 'निदान' नियाय ४२ छे परिणाम में मावे छ-तनी ते ४२छ। 'आयति' अर्थात् मागाभी से सुधी रही तय छ था ते पाछ म भरना બન્ધનમાં ફસાઈ રહે છે, તેથી આ અધ્યયનમા નિદાનકર્મનું જ નિરૂપણ કરે છે. આજ નવમા અધ્યયનની સાથે દશમા અધ્યયનને સંબધ છે मा अध्ययननु नाम 'आयति' छ. २ ०यति निहान ४२ तेन तेनु ३० सोगवा माटे अवश्यमेव नवे सन्म असय ४२ ५ छ 'आयति' शहना व्यु
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy