SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ मोहनीयस्थानत्यागोपदेशः ३२७ " 3 लक्षणे स्थित्वा तत्पालकतयाऽवस्थाय ततः = उत्कृष्टधर्मावस्थानानन्तरम् आशीविषः = दंष्टाविषः सर्पो विषं गरलं यथा येन प्रकारेण वमति = उद्गिलति तथा स्वकान् = निजान् दोषान् = विपयकपायरूपान् वमेत् त्यजेत् ॥ ३ ॥ अथ-उक्तगुणसम्पन्न साधुः किं किं प्राप्नोतीत्याह- 'सुचत्तदोसे' इत्यादि । मूलम् - सुचत्तदोसे सुद्धप्पा, धम्मट्टी विदितावरे । sta लभए कित्ति, पेच्चा य सुगई वरं ॥४॥ छाया - सृत्यक्तदोषः शुद्धात्मा, धर्मार्थी विदितापरः । sa लभते किर्ति, प्रेत्य च सुगर्ति बराम् । ४। टीका - 'सुचत्तदोसे' - इत्यादि । सु = सुष्ठु = सम्यक्प्रकारेण विवेकेन त्यक्ताः = वर्जिताः दोषाः - अज्ञानसिध्यात्वाविरतिलक्षणा येन स तथा, अत एव शुद्धात्मा=पापकृत्यपरित्यागेन निर्मलान्तःकरणो धर्मार्थी=श्रुतचारित्ररूपधर्मानुष्ठानाभिलाषी विदितापरः - विदितो = ज्ञातः अपरः - न परः = उत्कृष्टो यस्मादित्यपरो मोक्षो येन स तथा = ज्ञातमोक्षस्वरूपः सन् इहैव = मर्त्यलोक एव कीर्ति= प्रशंसारूपं यशः प्रेत्य=भवान्तरे वरां=श्रेष्ठां सुगतिं = शोभनगतिं देवलोकत्वरूपां मुक्तिं च लभते =माप्नोति ॥ ४ ॥ चरित्रलक्षण धर्म में रहकर तदनन्तर जैसे सर्प जहर का वमन करता है वैसे ही अपने विषयकषायरूपी दोषों का वमन करे ॥ ३ ॥ उक्तगुणसम्पन्न साधु क्यार प्राप्त करता है ? उसका वर्णन करते हैं - 'सुचत्तदोसे' इत्यादि । जिसने विवेकसे अज्ञान मिध्यात्व आदि दोषों का त्याग किया है ऐसा अतएव पापकृत्य के परित्याग से शुद्ध अन्तःकरणवाला, श्रुतचारित्ररूपी धर्म का अनुष्ठान करने वाला मोक्ष को जानने वाला પછી જેમ સર્પ સવ ઝેરનુ વમન કરે છે તેમજ પેાતાના વિષયકષાયરૂપી દેછે.નુ वमन रे. (3 तप्पन्न साधु शु शु आत तेनु वर्षान रे - 'सुचत्तदोसे' ઇત્યાદિ જેણે વિવેકથી અજ્ઞાન મિથ્યાત્વ આદિ દોષને! ત્યાગ કર્યાં હેાય એવા એટલે પાપકૃત્યના પરિત્યાગથી શુદ્ધ અન્ત કરશુવાળા, શ્રુતચારિત્રરૂપી ધર્મનું અનુષ્ઠાન કર
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy