SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ दशाश्रुततस्कन्धसूत्रे तानुष्ठानम् , अकृत्यं पापचरणं जानीयात् स्वज्ञानविषयीभवेत् तत्सर्व वमित्वाउद्गील्य शुभभावनया हृदयतो निःसार्य तानि आप्तानुष्ठितानि सेवेत अनुतिठेत् यैः अनुष्ठीयमानैरात्मा आचारवान्-साध्वाचारसम्पन्न, स्याद्-भवेद ॥२॥ पुनरप्याह-'आयारगुत्तो' इत्यादि । मूलम्-आयारगुत्तो सुद्धप्पा, धम्मे ठिच्चा अणुत्तरे। तओ वमे सए दोसे, विसमासीविसो जहा ॥३॥ छाया-आचारगुप्तः शुद्रात्मा, धर्मे स्थित्वाऽनुत्तरे । ततो वमेत् स्वकान् दोषान् विपमाशीविपो यथा ॥३॥ टीका-'आयारगुत्तो'-इत्यादि । आचारगुप्तः-गुप्तः मुरक्षितः सावधानतयाऽनुष्ठितः आचारः पञ्चविधसाध्वाचारो येन स आचारगुप्तः, अत्र प्राकृतस्वाद् गुप्तशब्दस्य न पूर्वप्रयोगः । यद्वा-आचारेण गुप्तः सुरक्षितः, अत एवं शुद्धात्मा-शुद्धो-निमल आत्मा अन्तःकरणं यस्य स तथा, अनुत्तरे-अविद्यमान उत्तर-उत्तमः परो यः सोऽनुत्तरः अनुत्तमस्तस्मिन श्रेष्ठतरे धर्मे श्रुतचारित्र फिर भी उपदेश करते हैं- जंपि जाणे' इत्यादि । इस प्रव्रज्याकाल से पूर्व जो कुछ भी अपने किये हुए अज्ञानयहल कृत्य-अविहित का विधान और अकृत्य-पापाचरण को जान लेवे तब उन सबको हृदय की भावना से समूल निकालकर उन्हीं कत्यो का सेवन करे कि जिन के सेवन से आत्मा आचारवान्सदाचारी बने ॥ २ ॥ और भी कहते हैं-'आयारगुत्तो' इत्यादि । जो पाच प्रकार के आचार का पालने वाला, अथवा आचार से सुरक्षित अतएव शुद्धात्मा मुनि अनुत्तर-सर्वश्रेष्ठ धर्म में-श्रुत qणी ५५ प ४२ छ-'जपि जाणे त्या આ પ્રવ્રજ્યાકાલથી અગાઉ જે કાઈ પણ પિતાના કરેલા અજ્ઞાનબહલ કૃત્યઅવિહિતના વિધાનને અને અકૃત્ય-પાપાચરણને જાણી લે ત્યારે તે બધાને હદયની ભાવનાપૂર્વક સમૂળ નાશ કરીને તે આપ્તવચનોનું પાલન કરે છે જેના પાળવાથી मात्मा मायारवान थाय (२) वजी पy : छ-'आयारगुत्तो' त्यादि જે મુનિ પાચ પ્રકારના આચારન પાળવાવાળા અથવા આચારથી સુરક્ષિત એટલેજ શુદ્ધભા મુનિ અનુત્તર-સર્વશ્રેષ્ઠ ધર્મમાં-સુતચારિત્રલક્ષણ ધર્મમાં રહીને ત્યાર
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy