SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) तपसा तपस्वित्वेन प्रविकत्थते श्लाघते आत्मानं प्रशंसति स सर्वलोके सर्वेषु जनेषु परा:उत्कृष्टः स्तेना-चौरः, अर्थात् स्वयं तपस्वी मास्ति तथापि 'अहं' तपस्वी'-ति वक्ति स महामोहं प्रकुरुते ॥ २४ ॥ अथ पञ्चविंशं मोहनीयस्थानं निर्दिशति-'साहारणहा' 'सढे' इत्यादि । मूलम्-साहारणटा जे केइ, गिलाणम्मि उवहिए। पभू न कुणइ किच्चं मझंपि से न कुबइ ॥ सढे नियडिपण्णाणे, कल्लुसाउलचेयसे । अप्पणो य अबोहीए, महामोहं पकुबइ ॥२५॥ छाया-साधारणार्थ यः कश्चिद्, ग्लान उपस्थिते । प्रभुन कुरुते कृत्यं, ममाप्येष न करोति ।। शठो निकृतिप्रज्ञानः, कलुपाकुलचेताः । आत्मनश्चाबोधिको, महामोहं प्रकुरुते ॥ २५ ॥ टीका-'साहारणहा'-इत्यादि । यः कश्चिद् ग्लाने व्याधिते उपस्थितेविद्यमाने सति प्रभुः वैयावृत्त्यं कर्तु समर्थः सन् साधारणार्थम्-स्वरोपकारार्थ -स्वनिर्जरार्थ ग्लानहितार्थ च कृत्यं स्वकर्तव्यं तद्वैयावृत्यरूपं न कुरुते, किन्तु अब चौवीसवें मोहनीयस्थान का वर्णन करते हैं-'अतवस्सी' इत्यादि । जो कोई अतपस्वी वास्तव में तपस्वी नहीं है और जनता में अपने आपको तपस्वी कहता है वह सब लोगों में सब से बड़ा चौर है अत एव महामोहनीय कर्म की उपार्जन करता है ॥२४॥ अब पच्चीसवें मोहनीयस्थान का वर्णन करते हैं-'साहारणवा' इत्यादि । जो कोई मुनि ग्लान-रोगग्रस्त मुनि की वैयावच करने में समर्थ है परन्तु वह 'यह रोगी दुर्बल होने से मेरा प्रत्युपकार नहीं ७वे यावासमा माडनीयस्थानk qf - 'अतवस्सी' त्या જે કઈ અતપસ્વી–વાસ્તવમાં તપસ્વી ન હોય અને કેમ પિતે પિતાને તપસ્વી કહે તે બધા લેકેમાં સૌથી મોટો ચોર છે તેથી મહાહનીય કર્મની ઉપા नारे छ. (२४) वे पीसभा मानीयस्थान पणुन ४३ - 'साहारणहा त्या જે કોઈ મુનિ, ગ્લાન-ગગ્રસ્ત મુનિની વૈયાવચ કરવામાં સમર્થ હોય છતાં
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy